16 Atthadassībuddhavaṃsa

“Tattheva maṇḍakappamhi,
atthadassī mahāyaso;
Mahātamaṃ nihantvāna,
patto sambodhimuttamaṃ.

Brahmunā yācito santo,
dhammacakkaṃ pavattayi;
Amatena tappayī lokaṃ,
dasasahassisadevakaṃ.

Tassāpi lokanāthassa,
Ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ,
Paṭhamābhisamayo ahu.

Yadā buddho atthadassī,
carate devacārikaṃ;
Koṭisatasahassānaṃ,
dutiyābhisamayo ahu.

Punāparaṃ yadā buddho,
desesi pitusantike;
Koṭisatasahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
tassāpi ca mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Aṭṭhanavutisahassānaṃ,
paṭhamo āsi samāgamo;
Aṭṭhāsītisahassānaṃ,
dutiyo āsi samāgamo.

Aṭṭhasattatisatasahassānaṃ,
Tatiyo āsi samāgamo;
Anupādā vimuttānaṃ,
Vimalānaṃ mahesinaṃ.

Ahaṃ tena samayena,
jaṭilo uggatāpano;
Susīmo nāma nāmena,
mahiyā seṭṭhasammato.

Dibbaṃ mandāravaṃ pupphaṃ,
padumaṃ pārichattakaṃ;
Devalokāharitvāna,
sambuddhamabhipūjayiṃ.

Sopi maṃ buddho byākāsi,
atthadassī mahāmuni;
‘Aṭṭhārase kappasate,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
haṭṭho saṃviggamānaso;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Sobhanaṃ nāma nagaraṃ,
sāgaro nāma khattiyo;
Sudassanā nāma janikā,
atthadassissa satthuno.

Dasavassasahassāni,
Agāraṃ ajjha so vasi;
Amaragiri sugiri vāhanā,
Tayo pāsādamuttamā.

Tettiṃsañca sahassāni,
nāriyo samalaṅkatā;
Visākhā nāma nārī ca,
selo nāmāsi atrajo.

Nimitte caturo disvā,
assayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
atthadassī mahāyaso;
Vatti cakkaṃ mahāvīro,
anomuyyāne narāsabho.

Santo ca upasanto ca,
ahesuṃ aggasāvakā;
Abhayo nāmupaṭṭhāko,
atthadassissa satthuno.

Dhammā ceva sudhammā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
campakoti pavuccati.

Nakulo ca nisabho ca,
ahesuṃ aggupaṭṭhakā;
Makilā ca sunandā ca,
ahesuṃ aggupaṭṭhikā.

Sopi buddho asamasamo,
asītihatthamuggato;
Sobhate sālarājāva,
uḷurājāva pūrito.

Tassa pākatikā raṃsī,
anekasatakoṭiyo;
Uddhaṃ adho dasa disā,
pharanti yojanaṃ sadā.

Sopi buddho narāsabho,
sabbasattuttamo muni;
Vassasatasahassāni,
loke aṭṭhāsi cakkhumā.

Atulaṃ dassetvā obhāsaṃ,
virocetvā sadevake;
Sopi aniccataṃ patto,
yathaggupādānasaṅkhayā.

Atthadassī jinavaro,
Anomārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Atthadassissa bhagavato vaṃso cuddasamo.

17
0

Comments