5.3 Sīhātherīgāthā

“Ayoniso manasikārā,
kāmarāgena aṭṭitā;
Ahosiṃ uddhatā pubbe,
citte avasavattinī.

Pariyuṭṭhitā klesehi,
subhasaññānuvattinī;
Samaṃ cittassa na labhiṃ,
rāgacittavasānugā.

Kisā paṇḍu vivaṇṇā ca,
satta vassāni cārihaṃ;
Nāhaṃ divā vā rattiṃ vā,
sukhaṃ vindiṃ sudukkhitā.

Tato rajjuṃ gahetvāna,
pāvisiṃ vanamantaraṃ;
Varaṃ me idha ubbandhaṃ,
yañca hīnaṃ punācare.

Daḷhapāsaṃ karitvāna,
rukkhasākhāya bandhiya;
Pakkhipiṃ pāsaṃ gīvāyaṃ,
atha cittaṃ vimucci me”ti.


…  Sīhā therī… .

15
0

Comments