3.1 Sukkavissaṭṭhi
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ detu. Evañca pana, bhikkhave, dātabbaṃ—
- 3.1.1 Appaṭicchannamānatta
- 3.1.2 Appaṭicchannaabbhāna
- 3.1.3 Ekāhappaṭicchannaparivāsa
- 3.1.4 Ekāhappaṭicchannamānatta
- 3.1.5 Ekāhappaṭicchannaabbhāna
- 3.1.6 Pañcāhappaṭicchannaparivāsa
- 3.1.7 Pārivāsikamūlāyapaṭikassanā
- 3.1.8 Mānattārahamūlāyapaṭikassanā
- 3.1.9 Tikāpattimānatta
- 3.1.10 Mānattacārikamūlāyapaṭikassanā
- 3.1.11 Abbhānārahamūlāyapaṭikassanā
- 3.1.12 Mūlāyapaṭikassitaabbhāna
- 3.1.13 Pakkhappaṭicchannaparivāsa
- 3.1.14 Pakkhapārivāsikamūlāyapaṭikassana
- 3.1.15 Samodhānaparivāsa
- 3.1.16 Mānattārahamūlāyapaṭikassanādi
- 3.1.17 Tikāpattimānatta
- 3.1.18 Mānattacārikamūlāyapaṭikassanādi
- 3.1.19 Abbhānārahamūlāyapaṭikassanādi
- 3.1.20 Pakkhappaṭicchannaabbhāna
160