23.1 Ālambaṇadāyakattheraapadāna

“Atthadassissa bhagavato,
lokajeṭṭhassa tādino;
Ālambaṇaṃ mayā dinnaṃ,
dvipadindassa tādino.

Dharaṇiṃ paṭipajjāmi,
vipulaṃ sāgarapparaṃ;
Pāṇesu ca issariyaṃ,
vattemi vasudhāya ca.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Ito dvesaṭṭhikappamhi,
tayo āsiṃsu khattiyā;
Ekāpassitanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.


Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments