18.1.3 Mahābodhijātaka

“Kiṃ nu daṇḍaṃ kimajinaṃ,
kiṃ chattaṃ kimupāhanaṃ;
Kimaṅkusañca pattañca,
saṅghāṭiñcāpi brāhmaṇa;
Taramānarūpohāsi,
kiṃ nu patthayase disaṃ”.

“Dvādasetāni vassāni,
vusitāni tavantike;
Nābhijānāmi soṇena,
piṅgalenābhikūjitaṃ.

Svāyaṃ dittova nadati,
sukkadāṭhaṃ vidaṃsayaṃ;
Tava sutvā sabhariyassa,
vītasaddhassa maṃ pati”.

“Ahu esa kato doso,
yathā bhāsasi brāhmaṇa;
Esa bhiyyo pasīdāmi,
vasa brāhmaṇa māgamā”.

“Sabbaseto pure āsi,
tatopi sabalo ahu;
Sabbalohitako dāni,
kālo pakkamituṃ mama.

Abbhantaraṃ pure āsi,
tato majjhe tato bahi;
Purā niddhamanā hoti,
sayameva vajāmahaṃ.

Vītasaddhaṃ na seveyya,
udapānaṃvanodakaṃ;
Sacepi naṃ anukhaṇe,
vāri kaddamagandhikaṃ.

Pasannameva seveyya,
appasannaṃ vivajjaye;
Pasannaṃ payirupāseyya,
rahadaṃ vudakatthiko.

Bhaje bhajantaṃ purisaṃ,
abhajantaṃ na bhajjaye;
Asappurisadhammo so,
yo bhajantaṃ na bhajjati.

Yo bhajantaṃ na bhajati,
sevamānaṃ na sevati;
Sa ve manussapāpiṭṭho,
migo sākhassito yathā.

Accābhikkhaṇasaṃsaggā,
asamosaraṇena ca;
Etena mittā jīranti,
akāle yācanāya ca.

Tasmā nābhikkhaṇaṃ gacche,
na ca gacche cirāciraṃ;
Kālena yācaṃ yāceyya,
evaṃ mittā na jīyare.

Aticiraṃ nivāsena,
piyo bhavati appiyo;
Āmanta kho taṃ gacchāma,
purā te homa appiyā”.

“Evañce yācamānānaṃ,
Añjaliṃ nāvabujjhasi;
Paricārakānaṃ sataṃ,
Vacanaṃ na karosi no;
Evaṃ taṃ abhiyācāma,
Puna kayirāsi pariyāyaṃ”.

“Evañce no viharataṃ,
Antarāyo na hessati;
Tuyhaṃ vāpi mahārāja,
Mayhaṃ vā raṭṭhavaddhana;
Appeva nāma passema,
Ahorattānamaccaye.

Udīraṇā ce saṅgatyā,
bhāvāya manuvattati;
Akāmā akaraṇīyaṃ vā,
karaṇīyaṃ vāpi kubbati;
Akāmākaraṇīyamhi,
kvidha pāpena lippati.

So ce attho ca dhammo ca,
kalyāṇo na ca pāpako;
Bhoto ce vacanaṃ saccaṃ,
suhato vānaro mayā.

Attano ce hi vādassa,
aparādhaṃ vijāniyā;
Na maṃ tvaṃ garaheyyāsi,
bhoto vādo hi tādiso.

Issaro sabbalokassa,
sace kappeti jīvitaṃ;
Iddhiṃ byasanabhāvañca,
kammaṃ kalyāṇapāpakaṃ;
Niddesakārī puriso,
issaro tena lippati.

So ce attho ca dhammo ca,
kalyāṇo na ca pāpako;
Bhoto ce vacanaṃ saccaṃ,
suhato vānaro mayā.

Attano ce hi vādassa,
aparādhaṃ vijāniyā;
Na maṃ tvaṃ garaheyyāsi,
bhoto vādo hi tādiso.

Sace pubbekatahetu,
sukhadukkhaṃ nigacchati;
Porāṇakaṃ kataṃ pāpaṃ,
tameso muccate iṇaṃ;
Porāṇakaiṇamokkho,
kvidha pāpena lippati.

So ce attho ca dhammo ca,
kalyāṇo na ca pāpako;
Bhoto ce vacanaṃ saccaṃ,
suhato vānaro mayā.

Attano ce hi vādassa,
aparādhaṃ vijāniyā;
Na maṃ tvaṃ garaheyyāsi,
bhoto vādo hi tādiso.

Catunnaṃyevupādāya,
rūpaṃ sambhoti pāṇinaṃ;
Yato ca rūpaṃ sambhoti,
tatthevānupagacchati;
Idheva jīvati jīvo,
pecca pecca vinassati.

Ucchijjati ayaṃ loko,
ye bālā ye ca paṇḍitā;
Ucchijjamāne lokasmiṃ,
kvidha pāpena lippati.

So ce attho ca dhammo ca,
kalyāṇo na ca pāpako;
Bhoto ce vacanaṃ saccaṃ,
suhato vānaro mayā.

Attano ce hi vādassa,
aparādhaṃ vijāniyā;
Na maṃ tvaṃ garaheyyāsi,
bhoto vādo hi tādiso.

Āhu khattavidā loke,
bālā paṇḍitamānino;
‘Mātaraṃ pitaraṃ haññe,
atho jeṭṭhampi bhātaraṃ;
Haneyya puttadāre ca,
attho ce tādiso siyā’.

Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.

Atha atthe samuppanne,
samūlamapi abbahe;
Attho me sambalenāpi,
suhato vānaro mayā.

So ce attho ca dhammo ca,
kalyāṇo na ca pāpako;
Bhoto ce vacanaṃ saccaṃ,
suhato vānaro mayā.

Attano ce hi vādassa,
aparādhaṃ vijāniyā;
Na maṃ tvaṃ garaheyyāsi,
bhoto vādo hi tādiso.

Ahetuvādo puriso,
yo ca issarakuttiko;
Pubbekatī ca ucchedī,
yo ca khattavido naro.

Ete asappurisā loke,
bālā paṇḍitamānino;
Kareyya tādiso pāpaṃ,
atho aññampi kāraye;
Asappurisasaṃsaggo,
dukkhanto kaṭukudrayo.

Urabbharūpena vakassu pubbe,
Asaṃkito ajayūthaṃ upeti;
Hantvā uraṇiṃ ajikaṃ ajañca,
Utrāsayitvā yena kāmaṃ paleti.

Tathāvidheke samaṇabrāhmaṇāse,
Chadanaṃ katvā vañcayanti manusse;
Anāsakā thaṇḍilaseyyakā ca,
Rajojallaṃ ukkuṭikappadhānaṃ;
Pariyāyabhattañca apānakattā,
Pāpācārā arahanto vadānā.

Ete asappurisā loke,
bālā paṇḍitamānino;
Kareyya tādiso pāpaṃ,
atho aññampi kāraye;
Asappurisasaṃsaggo,
dukkhanto kaṭukudrayo.

Yamāhu natthi vīriyanti,
ahetuñca pavadanti ye;
Parakāraṃ attakārañca,
ye tucchaṃ samavaṇṇayuṃ.

Ete asappurisā loke,
bālā paṇḍitamānino;
Kareyya tādiso pāpaṃ,
atho aññampi kāraye;
Asappurisasaṃsaggo,
dukkhanto kaṭukudrayo.

Sace hi vīriyaṃ nāssa,
kammaṃ kalyāṇapāpakaṃ;
Na bhare vaḍḍhakiṃ rājā,
napi yantāni kāraye.

Yasmā ca vīriyaṃ atthi,
kammaṃ kalyāṇapāpakaṃ;
Tasmā yantāni kāreti,
rājā bharati vaḍḍhakiṃ.

Yadi vassasataṃ devo,
na vasse na himaṃ pate;
Ucchijjeyya ayaṃ loko,
vinasseyya ayaṃ pajā.

Yasmā ca vassatī devo,
himañcānuphusāyati;
Tasmā sassāni paccanti,
raṭṭhañca pālite ciraṃ.

Gavañce taramānānaṃ,
jimhaṃ gacchati puṅgavo;
Sabbā tā jimhaṃ gacchanti,
nette jimhaṃ gate sati.

Evameva manussesu,
yo hoti seṭṭhasammato;
So ce adhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ dukhaṃ seti,
rājā ce hoti adhammiko.

Gavañce taramānānaṃ,
ujuṃ gacchati puṅgavo;
Sabbā gāvī ujuṃ yanti,
nette ujuṃ gate sati.

Evameva manussesu,
yo hoti seṭṭhasammato;
So sace dhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ sukhaṃ seti,
rājā ce hoti dhammiko.

Mahārukkhassa phalino,
āmaṃ chindati yo phalaṃ;
Rasañcassa na jānāti,
bījañcassa vinassati.

Mahārukkhūpamaṃ raṭṭhaṃ,
adhammena pasāsati;
Rasañcassa na jānāti,
raṭṭhañcassa vinassati.

Mahārukkhassa phalino,
pakkaṃ chindati yo phalaṃ;
Rasañcassa vijānāti,
bījañcassa na nassati.

Mahārukkhūpamaṃ raṭṭhaṃ,
dhammena yo pasāsati;
Rasañcassa vijānāti,
raṭṭhañcassa na nassati.

Yo ca rājā janapadaṃ,
adhammena pasāsati;
Sabbosadhīhi so rājā,
viruddho hoti khattiyo.

Tatheva negame hiṃsaṃ,
ye yuttā kayavikkaye;
Ojadānabalīkāre,
sa kosena virujjhati.

Pahāravarakhettaññū,
saṅgāme katanissame;
Ussite hiṃsayaṃ rājā,
sa balena virujjhati.

Tatheva isayo hiṃsaṃ,
saññate brahmacārino;
Adhammacārī khattiyo,
so saggena virujjhati.

Yo ca rājā adhammaṭṭho,
bhariyaṃ hanti adūsikaṃ;
Luddaṃ pasavate ṭhānaṃ,
puttehi ca virujjhati.

Dhammaṃ care jānapade,
negamesu balesu ca;
Isayo ca na hiṃseyya,
puttadāre samaṃ care.

Sa tādiso bhūmipati,
Raṭṭhapālo akodhano;
Sapatte sampakampeti,
_Indova asurādhipo”ti. _


Mahābodhijātakaṃ tatiyaṃ.


Paṇṇāsanipātaṃ niṭṭhitaṃ.


Tassuddānaṃ

Saniḷīnikamavhayano paṭhamo,
Dutiyo pana saummadantivaro;
Tatiyo pana bodhisirīvhayano,
Kathitā pana tīṇi jinena subhāti.

15
0

Comments