2.3.1--11 Mārādisuttaekādasaka

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—

“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.

“Yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro; tatra te chando pahātabbo…pe…  saññā māro; tatra te chando pahātabbo…pe…  saṅkhārā māro; tatra te chando pahātabbo…pe…  viññāṇaṃ māro; tatra te chando pahātabbo…pe…  yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.

“Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… .

“Yaṃ kho, rādha, aniccaṃ…pe… .

“Yo kho, rādha, aniccadhammo…pe… .

“Yaṃ kho, rādha, dukkhaṃ…pe… .

“Yo kho, rādha, dukkhadhammo…pe… .

“Yo kho, rādha, anattā…pe… .

“Yo kho, rādha, anattadhammo…pe… .

“Yo kho, rādha, khayadhammo…pe… .

“Yo kho, rādha, vayadhammo…pe… .

“Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… .

16
0

Comments