2.2.10 Vayadhammasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—

“‘vayadhammo, vayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, vayadhammo”ti?

“Rūpaṃ kho, rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo, viññāṇaṃ vayadhammo. Evaṃ passaṃ…pe…  nāparaṃ itthattāyāti pajānātī”ti.


Dasamaṃ.

16
0

Comments