9.10 Padumapupphiyattheraapadāna

“Pokkharavanaṃ paviṭṭho,
Bhañjanto padumānihaṃ;
Tatthaddasaṃ phussaṃ buddhaṃ,
Bāttiṃsavaralakkhaṇaṃ.

Padumapupphaṃ gahetvāna,
ākāse ukkhipiṃ ahaṃ;
Pāpakammaṃ saritvāna,
pabbajiṃ anagāriyaṃ.

Pabbajitvāna kāyena,
manasā saṃvutena ca;
Vacīduccaritaṃ hitvā,
ājīvaṃ parisodhayiṃ.

Dvenavute ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Padumābhāsanāmā ca,
aṭṭhārasa mahīpatī;
Aṭṭhārasesu kappesu,
aṭṭhatālīsamāsisuṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.


Padumapupphiyattherassāpadānaṃ dasamaṃ.


Timiravaggo navamo.


Tassuddānaṃ

Timiranaṅgalīpuppha,
nippannañjaliko adho;
Dve raṃsisaññī phalado,
saddasaññī ca secako;
Padmapupphī ca gāthāyo,
chappaññāsa pakittitā.

16
0

Comments