16.3 Vīthisammajjakattheraapadāna

“Udentaṃ sataraṃsiṃva,
pītaraṃsiṃva bhāṇumaṃ;
Pannarase yathā candaṃ,
niyyantaṃ lokanāyakaṃ.

Aṭṭhasaṭṭhisahassāni,
sabbe khīṇāsavā ahuṃ;
Parivāriṃsu sambuddhaṃ,
dvipadindaṃ narāsabhaṃ.

Sammajjitvāna taṃ vīthiṃ,
niyyante lokanāyake;
Ussāpesiṃ dhajaṃ tattha,
vippasannena cetasā.

Ekanavutito kappe,
yaṃ dhajaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi,
dhajadānassidaṃ phalaṃ.

Ito catutthake kappe,
rājāhosiṃ mahabbalo;
Sabbākārena sampanno,
sudhajo iti vissuto.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.


Vīthisammajjakattherassāpadānaṃ tatiyaṃ.

16
0

Comments