1.7.3.8 Pattasaññīpaṭiggahaṇasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggaṇhanti, ākirantepi atikkantepi na jānanti…pe… .
**“Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā”**ti. (28:173)
Pattasaññinā piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
150