1.2.4.2 Paccanīka

»  Na cakkhu na indriyanti?

Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

«  Na indriyā na sotindriyanti? Āmantā…pe… .

»  Na cakkhu na indriyanti?

Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na sotaṃ na indriyanti?

Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na sotaṃ na indriyanti?

Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na ghānaṃ na indriyanti?

Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na ghānaṃ na indriyanti?

Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na jivhā na indriyanti?

Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na jivhā na indriyanti?

Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na kāyo na indriyanti? Āmantā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na kāyo na indriyanti? Āmantā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na mano na indriyanti?

Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na mano na indriyanti? Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na itthī na indriyanti?

Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na itthī na indriyanti?

Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na puriso na indriyanti?

Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na puriso na indriyanti?

Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na jīvitaṃ na indriyanti?

Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na jīvitaṃ na indriyanti?

Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na sukhaṃ na indriyanti?

Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na sukhaṃ na indriyanti?

Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na dukkhaṃ na indriyanti?

Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na dukkhaṃ na indriyanti?

Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na somanassaṃ na indriyanti?

Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na somanassaṃ na indriyanti?

Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na domanassaṃ na indriyanti?

Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na domanassaṃ na indriyanti?

Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na upekkhā na indriyanti?

Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na upekkhā na indriyanti?

Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na saddhā na indriyanti?

Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na saddhā na indriyanti?

Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na vīriyaṃ na indriyanti?

Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na vīriyaṃ na indriyanti?

Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na sati na indriyanti? Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na sati na indriyanti?

Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na samādhi na indriyanti?

Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na samādhi na indriyanti?

Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na paññā na indriyanti?

Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na paññā na indriyanti?

Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na anaññātaññassāmīti na indriyanti?

Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na aññaṃ na indriyanti?

Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na aññaṃ na indriyanti?

Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.

«  Na indriyā na aññātāvindriyanti? Āmantā.

»  Na aññātāvī na indriyanti?

Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

«  Na indriyā na cakkhundriyanti? Āmantā…pe… .

»  Na aññātāvī na indriyanti?

Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.

«  Na indriyā na aññindriyanti? Āmantā.


Paṇṇattiniddesavāro.

14
0

Comments