2.14 Dhammikasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammiko upāsako bhagavantaṃ gāthāhi ajjhabhāsi—

“Pucchāmi taṃ gotama bhūripañña,
Kathaṃkaro sāvako sādhu hoti;
Yo vā agārā anagārameti,
_Agārino vā panupāsakāse. _

Tuvañhi lokassa sadevakassa,
Gatiṃ pajānāsi parāyaṇañca;
Na catthi tulyo nipuṇatthadassī,
_Tuvañhi buddhaṃ pavaraṃ vadanti. _

Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ,
Pakāsesi satte anukampamāno;
Vivaṭṭacchadosi samantacakkhu,
_Virocasi vimalo sabbaloke. _

Āgañchi te santike nāgarājā,
Erāvaṇo nāma jinoti sutvā;
Sopi tayā mantayitvājjhagamā,
_Sādhūti sutvāna patītarūpo. _

Rājāpi taṃ vessavaṇo kuvero,
Upeti dhammaṃ paripucchamāno;
Tassāpi tvaṃ pucchito brūsi dhīra,
_So cāpi sutvāna patītarūpo. _

Ye kecime titthiyā vādasīlā,
Ājīvakā vā yadi vā nigaṇṭhā;
Paññāya taṃ nātitaranti sabbe,
_Ṭhito vajantaṃ viya sīghagāmiṃ. _

Ye kecime brāhmaṇā vādasīlā,
Vuddhā cāpi brāhmaṇā santi keci;
Sabbe tayi atthabaddhā bhavanti,
_Ye cāpi aññe vādino maññamānā. _

Ayañhi dhammo nipuṇo sukho ca,
Yoyaṃ tayā bhagavā suppavutto;
Tameva sabbepi sussūsamānā,
_Taṃ no vada pucchito buddhaseṭṭha. _

Sabbepime bhikkhavo sannisinnā,
Upāsakā cāpi tatheva sotuṃ;
Suṇantu dhammaṃ vimalenānubuddhaṃ,
_Subhāsitaṃ vāsavasseva devā”. _

“Suṇātha me bhikkhavo sāvayāmi vo,
Dhammaṃ dhutaṃ tañca carātha sabbe;
Iriyāpathaṃ pabbajitānulomikaṃ,
_Sevetha naṃ atthadaso mutīmā. _

No ve vikāle vicareyya bhikkhu,
Gāme ca piṇḍāya careyya kāle;
Akālacāriñhi sajanti saṅgā,
_Tasmā vikāle na caranti buddhā. _

Rūpā ca saddā ca rasā ca gandhā,
Phassā ca ye sammadayanti satte;
Etesu dhammesu vineyya chandaṃ,
_Kālena so pavise pātarāsaṃ. _

Piṇḍañca bhikkhu samayena laddhā,
Eko paṭikkamma raho nisīde;
Ajjhattacintī na mano bahiddhā,
_Nicchāraye saṅgahitattabhāvo. _

Sacepi so sallape sāvakena,
Aññena vā kenaci bhikkhunā vā;
Dhammaṃ paṇītaṃ tamudāhareyya,
_Na pesuṇaṃ nopi parūpavādaṃ. _

Vādañhi eke paṭiseniyanti,
Na te pasaṃsāma parittapaññe;
Tato tato ne pasajanti saṅgā,
_Cittañhi te tattha gamenti dūre. _

Piṇḍaṃ vihāraṃ sayanāsanañca,
Āpañca saṅghāṭirajūpavāhanaṃ;
Sutvāna dhammaṃ sugatena desitaṃ,
_Saṅkhāya seve varapaññasāvako. _

Tasmā hi piṇḍe sayanāsane ca,
Āpe ca saṅghāṭirajūpavāhane;
Etesu dhammesu anūpalitto,
_Bhikkhu yathā pokkhare vāribindu. _

Gahaṭṭhavattaṃ pana vo vadāmi,
Yathākaro sāvako sādhu hoti;
Na hesa labbhā sapariggahena,
_Phassetuṃ yo kevalo bhikkhudhammo. _

Pāṇaṃ na hane na ca ghātayeyya,
Na cānujaññā hanataṃ paresaṃ;
Sabbesu bhūtesu nidhāya daṇḍaṃ,
_Ye thāvarā ye ca tasā santi loke. _

Tato adinnaṃ parivajjayeyya,
Kiñci kvaci sāvako bujjhamāno;
Na hāraye harataṃ nānujaññā,
_Sabbaṃ adinnaṃ parivajjayeyya. _

Abrahmacariyaṃ parivajjayeyya,
Aṅgārakāsuṃ jalitaṃva viññū;
Asambhuṇanto pana brahmacariyaṃ,
_Parassa dāraṃ na atikkameyya. _

Sabhaggato vā parisaggato vā,
Ekassa veko na musā bhaṇeyya;
Na bhāṇaye bhaṇataṃ nānujaññā,
_Sabbaṃ abhūtaṃ parivajjayeyya. _

Majjañca pānaṃ na samācareyya,
Dhammaṃ imaṃ rocaye yo gahaṭṭho;
Na pāyaye pivataṃ nānujaññā,
_Ummādanantaṃ iti naṃ viditvā. _

Madā hi pāpāni karonti bālā,
Kārenti caññepi jane pamatte;
Etaṃ apuññāyatanaṃ vivajjaye,
_Ummādanaṃ mohanaṃ bālakantaṃ. _

Pāṇaṃ na hane na cādinnamādiye,
Musā na bhāse na ca majjapo siyā;
Abrahmacariyā virameyya methunā,
_Rattiṃ na bhuñjeyya vikālabhojanaṃ. _

Mālaṃ na dhāre na ca gandhamācare,
Mañce chamāyaṃ va sayetha santhate;
Etañhi aṭṭhaṅgikamāhuposathaṃ,
_Buddhena dukkhantagunā pakāsitaṃ. _

Tato ca pakkhassupavassuposathaṃ,
Cātuddasiṃ pañcadasiñca aṭṭhamiṃ;
Pāṭihāriyapakkhañca pasannamānaso,
_Aṭṭhaṅgupetaṃ susamattarūpaṃ. _

Tato ca pāto upavutthuposatho,
Annena pānena ca bhikkhusaṃghaṃ;
Pasannacitto anumodamāno,
_Yathārahaṃ saṃvibhajetha viññū. _

Dhammena mātāpitaro bhareyya,
Payojaye dhammikaṃ so vaṇijjaṃ;
Etaṃ gihī vattayamappamatto,
_Sayampabhe nāma upeti deve”ti. _


Dhammikasuttaṃ cuddasamaṃ.


Cūḷavaggo dutiyo.


Tassuddānaṃ

Ratanāmagandho hiri ca,
maṅgalaṃ sūcilomena;
Dhammacariyañca brāhmaṇo,
nāvā kiṃsīlamuṭṭhānaṃ.

Rāhulo puna kappo ca,
paribbājaniyaṃ tathā;
Dhammikañca viduno āhu,
cūḷavagganti cuddasāti.

17
0

Comments