13.3 Codakassaattajhāpana

Kodhano upanāhī ca,
Caṇḍo ca paribhāsako;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Upakaṇṇakaṃ jappati jimhaṃ pekkhati,
Vītiharati kummaggaṃ paṭisevati;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Akālena codeti abhūtena,
Pharusena anatthasaṃhitena;
Dosantaro codeti no mettācitto,
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.

Dhammādhammaṃ na jānāti,
Dhammādhammassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Vinayāvinayaṃ na jānāti,
Vinayāvinayassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Bhāsitābhāsitaṃ na jānāti,
Bhāsitābhāsitassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Āciṇṇānāciṇṇaṃ na jānāti,
Āciṇṇānāciṇṇassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Paññattāpaññattaṃ na jānāti,
Paññattāpaññattassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Āpattānāpattiṃ na jānāti,
Āpattānāpattiyā akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Lahukagarukaṃ na jānāti,
Lahukagarukassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Sāvasesānavasesaṃ na jānāti,
Sāvasesānavasesassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Duṭṭhullāduṭṭhullaṃ na jānāti,
Duṭṭhullāduṭṭhullassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Pubbāparaṃ na jānāti,
Pubbāparassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

Anusandhivacanapathaṃ na jānāti,
Anusandhivacanapathassa akovido;
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānanti.


Codanākaṇḍaṃ niṭṭhitaṃ.


Tassuddānaṃ

Codanā anuvijjā ca,
ādi mūlenuposatho;
Gati codanakaṇḍamhi,
sāsanaṃ patiṭṭhāpayanti.

17
0

Comments