35.8 Tiṇamuṭṭhidāyakattheraapadāna

“Himavantassāvidūre,
lambako nāma pabbato;
Upatisso nāma sambuddho,
abbhokāsamhi caṅkami.

Migaluddo tadā āsiṃ,
araññe kānane ahaṃ;
Disvāna taṃ devadevaṃ,
sayambhuṃ aparājitaṃ.

Vippasannena cittena,
tadā tassa mahesino;
Nisīdanatthaṃ buddhassa,
tiṇamuṭṭhimadāsahaṃ.

Datvāna devadevassa,
bhiyyo cittaṃ pasādayiṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.

Aciraṃ gatamattaṃ maṃ,
migarājā apothayi;
Sīhena pothito santo,
tattha kālaṅkato ahaṃ.

Āsanne me kataṃ kammaṃ,
buddhaseṭṭhe anāsave;
Sumutto saravegova,
devalokaṃ agañchahaṃ.

Yūpo tattha subho āsi,
puññakammābhinimmito;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.

Pabhā niddhāvate tassa,
sataraṃsīva uggato;
Ākiṇṇo devakaññāhi,
āmodiṃ kāmakāmahaṃ.

Devalokā cavitvāna,
sukkamūlena codito;
Āgantvāna manussattaṃ,
pattomhi āsavakkhayaṃ.

Catunnavutito kappe,
nisīdanamadāsahaṃ;
Duggatiṃ nābhijānāmi,
tiṇamuṭṭhiyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.


Tiṇamuṭṭhidāyakattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments