4.1.8 Sakuṇajātaka

“Akaramhasa te kiccaṃ,
yaṃ balaṃ ahuvamhase;
Migarāja namo tyatthu,
api kiñci labhāmase”.

“Mama lohitabhakkhassa,
niccaṃ luddāni kubbato;
Dantantaragato santo,
taṃ bahuṃ yampi jīvasi”.

“Akataññumakattāraṃ,
katassa appaṭikārakaṃ;
Yasmiṃ kataññutā natthi,
niratthā tassa sevanā.

Yassa sammukhaciṇṇena,
Mittadhammo na labbhati;
Anusūyamanakkosaṃ,
Saṇikaṃ tamhā apakkame”ti.


Sakuṇajātakaṃ aṭṭhamaṃ.

16
0

Comments