40.1.3 Dānokāsayācanā

‘Ekato jātasaṃvaddhā,
ubhinnaṃ ekato manaṃ;
Sādhāraṇā sukhadukkhe,
ubho ca anuvattakā.

Atthi cetasikaṃ dukkhaṃ,
tavādheyyaṃ arindama;
Yadi sakkosi taṃ dukkhaṃ,
vinodeyyāsi khattiya’.

‘Tava dukkhaṃ mama dukkhaṃ,
Ubhinnaṃ ekato mano;
Niṭṭhitanti vijānāhi,
Mamādheyyaṃ sace tuvaṃ’.

‘Jānāhi kho mahārāja,
dukkhaṃ me dubbinodayaṃ;
Pahu samāno gajjasu,
ekaṃ te duccajaṃ varaṃ.

Yāvatā vijite atthi,
yāvatā mama jīvitaṃ;
Etehi yadi te attho,
dassāmi avikampito.

Gajjitaṃ kho tayā deva,
micchā taṃ bahu gajjitaṃ;
Jānissāmi tuvaṃ ajja,
sabbadhamme patiṭṭhitaṃ’.

‘Atibāḷhaṃ nipīḷesi,
dadamānassa me sato;
Kiṃ te me pīḷitenattho,
patthitaṃ te kathehi me’.

‘Icchāmahaṃ mahārāja,
buddhaseṭṭhaṃ anuttaraṃ;
Bhojayissāmi sambuddhaṃ,
vajjaṃ me māhu jīvitaṃ’.

‘Aññaṃ tehaṃ varaṃ dammi,
mā yācittho tathāgataṃ;
Adeyyo kassaci buddho,
maṇi jotiraso yathā’.

‘Nanu te gajjitaṃ deva,
yāva jīvitamattano;
Jīvitaṃ dadamānena,
yuttaṃ dātuṃ tathāgataṃ’.

‘Ṭhapanīyo mahāvīro,
adeyyo kassaci jino;
Na me paṭissuto buddho,
varassu amitaṃ dhanaṃ’.

‘Vinicchayaṃ pāpuṇāma,
pucchissāma vinicchaye;
Yathāsaṇṭhaṃ kathessanti,
paṭipucchāma taṃ tathā’.

Rañño hatthe gahetvāna,
agamāsiṃ vinicchayaṃ;
Purato akkhadassānaṃ,
idaṃ vacanamabraviṃ.

‘Suṇantu me akkhadassā,
rājā varamadāsi me;
Na kiñci ṭhapayitvāna,
jīvitampi pavārayi.

Tassa me varadinnassa,
buddhaseṭṭhaṃ variṃ ahaṃ;
Sudinno hoti me buddho,
chindatha saṃsayaṃ mama’.

‘Sossāma tava vacanaṃ,
bhūmipālassa rājino;
Ubhinnaṃ vacanaṃ sutvā,
chindissāmettha saṃsayaṃ.

Sabbaṃ deva tayā dinnaṃ,
imassa sabbagāhikaṃ;
Na kiñci ṭhapayitvāna,
jīvitampi pavārayi’.

‘Kicchappattova hutvāna,
yācī varamanuttaraṃ;
Imaṃ sudukkhitaṃ ñatvā,
adāsiṃ sabbagāhikaṃ’.

‘Parājayo tuvaṃ deva,
assa deyyo tathāgato;
Ubhinnaṃ saṃsayo chinno,
yathāsaṇṭhamhi tiṭṭhatha’.

Rājā tattheva ṭhatvāna,
akkhadassetadabravi;
‘Sammā mayhampi deyyātha,
puna buddhaṃ labhāmahaṃ’.

‘Pūretvā tava saṅkappaṃ,
bhojayitvā tathāgataṃ;
Puna deyyāsi sambuddhaṃ,
ānandassa yasassino’.

18
0

Comments