3.5.4 Satisutta

“Sato, bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe…  citte…pe…  dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti. Sato, bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī”ti.


Catutthaṃ.

15
0

Comments