3.5.4 Satisutta
“Sato, bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti. Sato, bhikkhave, bhikkhu vihareyya. Ayaṃ vo amhākaṃ anusāsanī”ti.
Catutthaṃ.
150