28.3 Caṅkoṭakiyattheraapadāna
“Mahāsamuddaṃ nissāya,
vasatī pabbatantare;
Paccuggantvāna katvāna,
caṅkoṭaka madāsahaṃ.
Siddhatthassa mahesino,
sabbasattānukampino;
Pupphacaṅkoṭakaṃ datvā,
kappaṃ saggamhi modahaṃ.
Catunnavutito kappe,
caṅkoṭakamadaṃ tadā;
Duggatiṃ nābhijānāmi,
caṅkoṭakassidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti.
Caṅkoṭakiyattherassāpadānaṃ tatiyaṃ.
150