1.1 Buddhaapadāna

Tathāgataṃ jetavane vasantaṃ,
Apucchi vedehamunī nataṅgo;
“Sabbaññubuddhā kira nāma honti,
Bhavanti te hetubhi kehi vīra”.

Tadāha sabbaññuvaro mahesī,
Ānandabhaddaṃ madhurassarena;
“Ye pubbabuddhesu katādhikārā,
Aladdhamokkhā jinasāsanesu.

Teneva sambodhimukhena dhīrā,
Ajjhāsayenāpi mahābalena;
Paññāya tejena sutikkhapaññā,
Sabbaññubhāvaṃ anupāpuṇanti.

Ahampi pubbabuddhesu,
buddhattamabhipatthayiṃ;
Manasāyeva hutvāna,
dhammarājā asaṅkhiyā.

Atha buddhāpadānāni,
suṇātha suddhamānasā;
Tiṃsapāramisampuṇṇā,
dhammarājā asaṅkhiyā.

Sambodhiṃ buddhaseṭṭhānaṃ,
sasaṃghe lokanāyake;
Dasaṅgulī namassitvā,
sirasā abhivādayiṃ.

Yāvatā buddhakhettesu,
ratanā vijjantisaṅkhiyā;
Ākāsaṭṭhā ca bhūmaṭṭhā,
manasā sabbamāhariṃ.

Tattha rūpiyabhūmiyaṃ,
pāsādaṃ māpayiṃ ahaṃ;
Nekabhummaṃ ratanāmayaṃ,
ubbiddhaṃ nabhamuggataṃ.

Vicittathambhaṃ sukataṃ,
suvibhattaṃ mahārahaṃ;
Kanakamayasaṅghāṭaṃ,
kontacchattehi maṇḍitaṃ.

Paṭhamā veḷuriyā bhūmi,
vimalabbhasamā subhā;
Naḷinajalajākiṇṇā,
varakañcanabhūmiyā.

Pavāḷaṃsā pavāḷavaṇṇā,
kāci lohitakā subhā;
Indagopakavaṇṇābhā,
bhūmi obhāsatī disā.

Suvibhattā gharamukhā,
niyyūhā sīhapañjarā;
Caturo vedikā jālā,
gandhāveḷā manoramā.

Nīlā pītā lohitakā,
odātā suddhakāḷakā;
Kūṭāgāravarūpetā,
sattaratanabhūsitā.

Olokamayā padumā,
vāḷavihaṅgasobhitā;
Nakkhattatārakākiṇṇā,
candasūrehi maṇḍitā.

Hemajālena sañchannā,
soṇṇakiṅkiṇikāyutā;
Vātavegena kūjanti,
soṇṇamālā manoramā.

Mañjeṭṭhakaṃ lohitakaṃ,
pītakaṃ haripiñjaraṃ;
Nānāraṅgehi sampītaṃ,
ussitaddhajamālinī.

Na naṃ bahūnekasatā,
phalikā rajatāmayā;
Maṇimayā lohitaṅgā,
masāragallamayā tathā;
Nānāsayanavicittā,
saṇhakāsikasanthatā.

Kampalā dukūlā cīnā,
pattuṇṇā paṇḍupāvurā;
Vividhattharaṇaṃ sabbaṃ,
manasā paññapesahaṃ.

Tāsu tāsveva bhūmīsu,
ratanakūṭalaṅkataṃ;
Maṇiverocanā ukkā,
dhārayantā sutiṭṭhare.

Sobhanti esikā thambhā,
subhā kañcanatoraṇā;
Jambonadā sāramayā,
atho rajatamayāpi ca.

Nekā sandhī suvibhattā,
kavāṭaggaḷacittitā;
Ubhato puṇṇaghaṭānekā,
padumuppalasaṃyutā.

Atīte sabbabuddhe ca,
sasaṃghe lokanāyake;
Pakativaṇṇarūpena,
nimminitvā sasāvake.

Tena dvārena pavisitvā,
sabbe buddhā sasāvakā;
Sabbasoṇṇamaye pīṭhe,
nisinnā ariyamaṇḍalā.

Ye ca etarahi atthi,
Buddhā loke anuttarā;
Atīte vattamānā ca,
Bhavanaṃ sabbe samāruhuṃ.

Paccekabuddhenekasate,
Sayambhū aparājite;
Atīte vattamāne ca,
Bhavanaṃ sabbe samāruhuṃ.

Kapparukkhā bahū atthi,
Ye dibbā ye ca mānusā;
Sabbaṃ dussaṃ samāhantvā,
Acchādemi ticīvaraṃ.

Khajjaṃ bhojjaṃ sāyanīyaṃ,
sampannaṃ pānabhojanaṃ;
Maṇimaye subhe patte,
sampūretvā adāsahaṃ.

Dibbavatthasamā hutvā,
maṭṭhā cīvarasaṃyutā;
Madhurā sakkharā ceva,
telā ca madhuphāṇitā.

Tappitā paramannena,
sabbe te ariyamaṇḍalā;
Ratanagabbhaṃ pavisitvā,
kesarīva guhāsayā.

Mahārahamhi sayane,
sīhaseyyamakappayuṃ;
Sampajānā samuṭṭhāya,
sayane pallaṅkamābhujuṃ.

Gocaraṃ sabbabuddhānaṃ,
jhānaratisamappitā;
Aññe dhammāni desenti,
aññe kīḷanti iddhiyā.

Aññe abhiññā appenti,
abhiññā vasibhāvitā;
Vikubbanā vikubbanti,
aññenekasahassiyo.

Buddhāpi buddhe pucchanti,
visayaṃ sabbaññumālayaṃ;
Gambhīraṃ nipuṇaṃ ṭhānaṃ,
paññāya vinibujjhare.

Sāvakā buddhe pucchanti,
buddhā pucchanti sāvake;
Aññamaññañca pucchitvā,
aññoññaṃ byākaronti te.

Buddhā paccekabuddhā ca,
sāvakā paricārakā;
Evaṃ sakāya ratiyā,
pāsādebhiramanti te.

Chattā tiṭṭhantu ratanā,
kañcanāveḷapantikā;
Muttājālaparikkhittā,
sabbe dhārentu matthake.

Bhavantu ceḷavitānā,
soṇṇatārakacittitā;
Vicittamalyavitatā,
sabbe dhārentu matthake.

Vitatā malyadāmehi,
gandhadāmehi sobhitā;
Dussadāmaparikiṇṇā,
ratanadāmabhūsitā.

Pupphābhikiṇṇā sucittā,
surabhigandhabhūsitā;
Gandhapañcaṅgulakatā,
hemacchadanachāditā.

Catuddisā pokkharañño,
padumuppalasanthatā;
Sovaṇṇarūpā khāyantu,
padmareṇurajuggatā.

Pupphantu pādapā sabbe,
pāsādassa samantato;
Sayañca pupphā muñcitvā,
gantvā bhavanamokiruṃ.

Sikhino tattha naccantu,
dibbahaṃsā pakūjare;
Karavīkā ca gāyantu,
dijasaṅghā samantato.

Bheriyo sabbā vajjantu,
vīṇā sabbā rasantu tā;
Sabbā saṅgīti vattantu,
pāsādassa samantato.

Yāvatā buddhakhettamhi,
cakkavāḷe tato pare;
Mahantā jotisampannā,
acchinnā ratanāmayā.

Tiṭṭhantu soṇṇapallaṅkā,
dīparukkhā jalantu te;
Bhavantu ekapajjotā,
dasasahassiparamparā.

Gaṇikā lāsikā ceva,
naccantu accharāgaṇā;
Nānāraṅgā padissantu,
pāsādassa samantato.

Dumagge pabbatagge vā,
sinerugirimuddhani;
Ussāpemi dhajaṃ sabbaṃ,
vicittaṃ pañcavaṇṇikaṃ.

Narā nāgā ca gandhabbā,
sabbe devā upentu te;
Namassantā pañjalikā,
pāsādaṃ parivārayuṃ.

Yaṃ kiñci kusalaṃ kammaṃ,
kattabbaṃ kiriyaṃ mama;
Kāyena vācā manasā,
tidase sukataṃ kataṃ.

Ye sattā saññino atthi,
ye ca sattā asaññino;
Kataṃ puññaphalaṃ mayhaṃ,
sabbe bhāgī bhavantu te.

Yesaṃ kataṃ suviditaṃ,
dinnaṃ puññaphalaṃ mayā;
Ye ca tattha na jānanti,
devā gantvā nivedayuṃ.

Sabbalokamhi ye sattā,
Jīvantāhārahetukā;
Manuññaṃ bhojanaṃ sabbaṃ,
Labhantu mama cetasā.

Manasā dānaṃ mayā dinnaṃ,
manasā pasādamāvahiṃ;
Pūjitā sabbasambuddhā,
paccekā jinasāvakā.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Duve bhave pajānāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
manasā patthanāphalaṃ.

Devānaṃ adhiko homi,
bhavāmi manujādhipo;
Rūpalakkhaṇasampanno,
paññāya asamo bhave.

Bhojanaṃ vividhaṃ seṭṭhaṃ,
Ratanañca anappakaṃ;
Vividhāni ca vatthāni,
Nabhā khippaṃ upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
dibbā bhakkhā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
ratanā sabbe upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe gandhā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe yānā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe mālā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
alaṅkārā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbā kaññā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
madhusakkharā upenti maṃ.

Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe khajjā upenti maṃ.

Adhane addhikajane,
yācake ca pathāvino;
Dadāmihaṃ dānavaraṃ,
sambodhivarapattiyā.

Nādento pabbataṃ selaṃ,
gajjento bahalaṃ giriṃ;
Sadevakaṃ hāsayanto,
buddho loke bhavāmahaṃ.

Disā dasavidhā loke,
yāyato natthi antakaṃ;
Tasmiñca disābhāgamhi,
buddhakhettā asaṅkhiyā.

Pabhā pakittitā mayhaṃ,
yamakā raṃsivāhanā;
Etthantare raṃsijālaṃ,
āloko vipulo bhave.

Ettake lokadhātumhi,
sabbe passantu maṃ janā;
Sabbe maṃ anuvattantu,
yāva brahmanivesanaṃ.

Visiṭṭhamadhunādena,
amatabherimāhaniṃ;
Etthantare janā sabbe,
suṇantu madhuraṃ giraṃ.

Dhammameghena vassante,
sabbe hontu anāsavā;
Yettha pacchimakā sattā,
sotāpannā bhavantu te.

Datvā dātabbakaṃ dānaṃ,
sīlaṃ pūretvā asesato;
Nekkhammapāramiṃ gantvā,
patto sambodhimuttamaṃ.

Paṇḍite paripucchitvā,
katvā vīriyamuttamaṃ;
Khantiyā pāramiṃ gantvā,
patto sambodhimuttamaṃ.

Katvā daḷhamadhiṭṭhānaṃ,
saccapārami pūriya;
Mettāya pāramiṃ gantvā,
patto sambodhimuttamaṃ.

Lābhālābhe sukhe dukkhe,
sammāne cāvamānane;
Sabbattha samako hutvā,
patto sambodhimuttamaṃ.

Kosajjaṃ bhayato disvā,
vīriyañcāpi khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.

Vivādaṃ bhayato disvā,
avivādañca khemato;
Samaggā sakhilā hotha,
esā buddhānusāsanī.

Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.

Samāgatā bahū buddhā,
arahantā ca sabbaso;
Sambuddhe arahante ca,
vandamānā namassatha.

Evaṃ acintiyā buddhā,
buddhadhammā acintiyā;
Acintiye pasannānaṃ,
vipāko hoti acintiyo”.

Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.


Buddhāpadānaṃ samattaṃ.

15
0

Comments