11.10 Reṇupūjakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Sataraṃsiṃva bhāṇumaṃ;
Obhāsentaṃ disā sabbā,
Uḷurājaṃva pūritaṃ.

Purakkhataṃ sāvakehi,
sāgareheva medaniṃ;
Nāgaṃ paggayha reṇūhi,
vipassissābhiropayiṃ.

Ekanavutito kappe,
yaṃ reṇumabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṇṇatālīsito kappe,
reṇu nāmāsi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.


Reṇupūjakattherassāpadānaṃ dasamaṃ.


Bhikkhadāyivaggo ekādasamo.


Tassuddānaṃ

Bhikkhadāyī ñāṇasaññī,
hatthiyo padapūjako;
Muṭṭhipupphī udakado,
naḷamāli upaṭṭhako;
Biḷālidāyī reṇu ca,
gāthāyo cha ca saṭṭhi ca.

17
0

Comments