Naadhipatyādi
Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā… tīṇi.
Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati naadhipatipaccayā— nakāmāvacare khandhe paṭicca nakāmāvacarādhipati, vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… . Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā— vipāke nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… . Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā— vipākaṃ nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati naadhipatipaccayā— vipāke nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (itare dve pākatikā) naanantarapaccayā…pe… napurejātapaccayā… napacchājātapaccayā.