2.5.8 Āraññakasutta
“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; āraññako hoti pantasenāsano; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhatī”ti.
Aṭṭhamaṃ.
160