21.4 Taraṇiyattheraapadāna

“Atthadassī tu bhagavā,
dvipadindo narāsabho;
Purakkhato sāvakehi,
gaṅgātīramupāgami.

Samatitti kākapeyyā,
gaṅgā āsi duruttarā;
Uttārayiṃ bhikkhusaṃghaṃ,
buddhañca dvipaduttamaṃ.

Aṭṭhārase kappasate,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.

Teraseto kappasate,
pañca sabbobhavā ahuṃ;
Sattaratanasampannā,
cakkavattī mahabbalā.

Pacchime ca bhave asmiṃ,
jātohaṃ brāhmaṇe kule;
Saddhiṃ tīhi sahāyehi,
pabbajiṃ satthu sāsane.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.


Taraṇiyattherassāpadānaṃ catutthaṃ.

16
0

Comments