2.1.10 Saṅkhapālacariya

“Punāparaṃ yadā homi,
saṅkhapālo mahiddhiko;
Dāṭhāvudho ghoraviso,
dvijivho uragādhibhū.

Catuppathe mahāmagge,
nānājanasamākule;
Caturo aṅge adhiṭṭhāya,
tattha vāsamakappayiṃ.

Chaviyā cammena maṃsena,
Nahāruaṭṭhikehi vā;
Yassa etena karaṇīyaṃ,
Dinnaṃyeva harātu so.

Addasaṃsu bhojaputtā,
kharā luddā akāruṇā;
Upagañchuṃ mamaṃ tattha,
daṇḍamuggarapāṇino.

Nāsāya vinivijjhitvā,
naṅguṭṭhe piṭṭhikaṇṭake;
Kāje āropayitvāna,
bhojaputtā hariṃsu maṃ.

Sasāgarantaṃ pathaviṃ,
sakānanaṃ sapabbataṃ;
Icchamāno cahaṃ tattha,
nāsāvātena jhāpaye.

Sūlehi vinivijjhante,
Koṭṭayantepi sattibhi;
Bhojaputte na kuppāmi,
_Esā me sīlapāramī”ti. _


Saṅkhapālacariyaṃ dasamaṃ.


Hatthināgavaggo dutiyo.


Tassuddānaṃ

Hatthināgo bhūridatto,
campeyyo bodhi mahiṃso;
Ruru mātaṅgo dhammo ca,
atrajo ca jayaddiso.

Ete nava sīlabalā,
parikkhārā padesikā;
Jīvitaṃ parirakkhitvā,
sīlāni anurakkhisaṃ.

Saṅkhapālassa me sato,
sabbakālampi jīvitaṃ;
Yassa kassaci niyyattaṃ,
tasmā sā sīlapāramīti.


Sīlapāraminiddeso niṭṭhito.

15
0

Comments