1.7.7.1 Pādukasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pādukāruḷhassa dhammaṃ desenti…pe… .
**“Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā”**ti. (61:206)
Na pādukāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
150