2.4.1 Anulomapuggala

»  Yo kāmarāgānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? Āmantā.

«  Yo vā pana paṭighānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? Āmantā.

»  Yo kāmarāgānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.

»  Yo kāmarāgānusayaṃ parijānāti so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ parijānātīti? No.

«  Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

»  Yo kāmarāgānusayaṃ parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.

»  Yo paṭighānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana mānānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.

»  Yo paṭighānusayaṃ parijānāti so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ parijānātīti? No.

«  Yo vā pana vicikicchānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

»  Yo paṭighānusayaṃ parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana avijjānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.

»  Yo mānānusayaṃ parijānāti so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ parijānātīti? No.

«  Yo vā pana vicikicchānusayaṃ parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

»  Yo mānānusayaṃ parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti? Āmantā.

«  Yo vā pana avijjānusayaṃ parijānāti so mānānusayaṃ parijānātīti? Āmantā.

»  Yo diṭṭhānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? Āmantā.

«  Yo vā pana vicikicchānusayaṃ parijānāti so diṭṭhānusayaṃ parijānātīti? Āmantā…pe… .

»  Yo vicikicchānusayaṃ parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana avijjānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? No.

»  Yo bhavarāgānusayaṃ parijānāti so avijjānusayaṃ parijānātīti? Āmantā.

«  Yo vā pana avijjānusayaṃ parijānāti so bhavarāgānusayaṃ parijānātīti? Āmantā. (Ekamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca parijānāti so mānānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No.

»  Yo kāmarāgānusayañca paṭighānusayañca parijānāti so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ parijānātīti? No.

«  Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti?

Tadekaṭṭhaṃ parijānāti.

»  Yo kāmarāgānusayañca paṭighānusayañca parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti?

Tadekaṭṭhaṃ parijānāti.

«  Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No. (Dukamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ parijānātīti? Natthi.

«  Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Tadekaṭṭhaṃ parijānāti.

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti? Natthi.

«  Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?

Mānānusayaṃ parijānāti. (Tikamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti so vicikicchānusayaṃ parijānātīti? Natthi.

«  Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?

Diṭṭhānusayaṃ parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti…pe… . (Catukkamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so bhavarāgānusayaṃ…pe…  avijjānusayaṃ parijānātīti? Natthi.

«  Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?

Mānānusayaṃ parijānāti. (Pañcakamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti so avijjānusayaṃ parijānātīti? Natthi.

«  Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?

Mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ.)

15
0

Comments