1.4.3 Nāgavimānavatthu

“Alaṅkatā maṇikañcanācitaṃ,
Sovaṇṇajālacitaṃ mahantaṃ;
Abhiruyha gajavaraṃ sukappitaṃ,
Idhāgamā vehāyasaṃ antalikkhe.

Nāgassa dantesu duvesu nimmitā,
Acchodakā paduminiyo suphullā;
Padumesu ca tūriyagaṇā pabhijjare,
Imā ca naccanti manoharāyo.

Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Bārāṇasiyaṃ upasaṅkamitvā,
Buddhassahaṃ vatthayugaṃ adāsiṃ;
Pādāni vanditvā chamā nisīdiṃ,
Vittā cahaṃ añjalikaṃ akāsiṃ.

Buddho ca me kañcanasannibhattaco,
Adesayi samudayadukkhaniccataṃ;
Asaṅkhataṃ dukkhanirodhasassataṃ,
Maggaṃ adesayi yato vijānisaṃ.

Appāyukī kālakatā tato cutā,
Upapannā tidasagaṇaṃ yasassinī;
Sakkassahaṃ aññatarā pajāpati,
Yasuttarā nāma disāsu vissutā”ti.


Nāgavimānaṃ tatiyaṃ.

17
0

Comments