5.8 Hemakamāṇavapucchā

“Ye me pubbe viyākaṃsu, (iccāyasmā hemako)
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ,
_Nāhaṃ tattha abhiramiṃ. _

Tvañca me dhammamakkhāhi,
taṇhānigghātanaṃ muni;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ”. _

“Idha diṭṭhasutamutaviññātesu,
Piyarūpesu hemaka;
Chandarāgavinodanaṃ,
_Nibbānapadamaccutaṃ. _

Etadaññāya ye satā,
Diṭṭhadhammābhinibbutā;
Upasantā ca te sadā,
_Tiṇṇā loke visattikan”ti. _


Hemakamāṇavapucchā aṭṭhamā.

16
0

Comments