13.2 Rohinītherīgāthā

“‘Samaṇā’ti bhoti supi,
‘samaṇā’ti pabujjhasi;
Samaṇāneva kittesi,
samaṇī nūna bhavissasi.

Vipulaṃ annañca pānañca,
samaṇānaṃ paveccasi;
Rohinī dāni pucchāmi,
kena te samaṇā piyā.

Akammakāmā alasā,
paradattūpajīvino;
Āsaṃsukā sādukāmā,
kena te samaṇā piyā”.

“Cirassaṃ vata maṃ tāta,
samaṇānaṃ paripucchasi;
Tesaṃ te kittayissāmi,
paññāsīlaparakkamaṃ.

Kammakāmā analasā,
kammaseṭṭhassa kārakā;
Rāgaṃ dosaṃ pajahanti,
tena me samaṇā piyā.

Tīṇi pāpassa mūlāni,
dhunanti sucikārino;
Sabbaṃ pāpaṃ pahīnesaṃ,
tena me samaṇā piyā.

Kāyakammaṃ suci nesaṃ,
vacīkammañca tādisaṃ;
Manokammaṃ suci nesaṃ,
tena me samaṇā piyā.

Vimalā saṅkhamuttāva,
suddhā santarabāhirā;
Puṇṇā sukkāna dhammānaṃ,
tena me samaṇā piyā.

Bahussutā dhammadharā,
ariyā dhammajīvino;
Atthaṃ dhammañca desenti,
tena me samaṇā piyā.

Bahussutā dhammadharā,
ariyā dhammajīvino;
Ekaggacittā satimanto,
tena me samaṇā piyā.

Dūraṅgamā satimanto,
mantabhāṇī anuddhatā;
Dukkhassantaṃ pajānanti,
tena me samaṇā piyā.

Yasmā gāmā pakkamanti,
na vilokenti kiñcanaṃ;
Anapekkhāva gacchanti,
tena me samaṇā piyā.

Na te saṃ koṭṭhe openti,
na kumbhiṃ na khaḷopiyaṃ;
Pariniṭṭhitamesānā,
tena me samaṇā piyā.

Na te hiraññaṃ gaṇhanti,
na suvaṇṇaṃ na rūpiyaṃ;
Paccuppannena yāpenti,
tena me samaṇā piyā.

Nānākulā pabbajitā,
nānājanapadehi ca;
Aññamaññaṃ piyāyanti,
tena me samaṇā piyā”.

“Atthāya vata no bhoti,
kule jātāsi rohinī;
Saddhā buddhe ca dhamme ca,
saṃghe ca tibbagāravā.

Tuvaṃ hetaṃ pajānāsi,
puññakkhettaṃ anuttaraṃ;
Amhampi ete samaṇā,
paṭigaṇhanti dakkhiṇaṃ.

Patiṭṭhito hettha yañño,
vipulo no bhavissati”;
“Sace bhāyasi dukkhassa,
sace te dukkhamappiyaṃ.

Upehi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāhi sīlāni,
taṃ te atthāya hehiti”.

“Upemi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāmi sīlāni,
taṃ me atthāya hehiti.

Brahmabandhu pure āsiṃ,
so idānimhi brāhmaṇo;
Tevijjo sottiyo camhi,
vedagū camhi nhātako”.


…  Rohinī therī… .

17
0

Comments