10.9 Veyyāvaccakattheraapadāna

“Vipassissa bhagavato,
mahāpūgagaṇo ahu;
Veyyāvaccakaro āsiṃ,
sabbakiccesu vāvaṭo.

Deyyadhammo ca me natthi,
sugatassa mahesino;
Avandiṃ satthuno pāde,
vippasannena cetasā.

Ekanavutito kappe,
veyyāvaccaṃ akāsahaṃ;
Duggatiṃ nābhijānāmi,
veyyāvaccassidaṃ phalaṃ.

Ito ca aṭṭhame kappe,
rājā āsiṃ sucintito;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti.


Veyyāvaccakattherassāpadānaṃ navamaṃ.

16
0

Comments