6.2.2 Hetucatukka

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (1:5)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (2:6)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (3:7)

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (4:8)


Hetucatukkaṃ.

15
0

Comments