1.1.4.1 Vinītavatthuuddānagāthā

Adhimāne araññamhi,
piṇḍopajjhāriyāpatho;
Saṃyojanā rahodhammā,
vihāro paccupaṭṭhito.

Na dukkaraṃ viriyamathopi maccuno,
Bhāyāvuso vippaṭisāri sammā;
Viriyena yogena ārādhanāya,
Atha vedanāya adhivāsanā duve.

Brāhmaṇe pañca vatthūni,
aññaṃ byākaraṇā tayo;
Agārāvaraṇā kāmā,
rati cāpi apakkami.

Aṭṭhi pesi ubho gāvaghātakā,
Piṇḍo sākuṇiko nicchavi orabbhi;
Asi ca sūkariko satti māgavi,
Usu ca kāraṇiko sūci sārathi.

Yo ca sibbīyati sūcako hi so,
Aṇḍabhāri ahu gāmakūṭako;
Kūpe nimuggo hi so pāradāriko,
Gūthakhādī ahu duṭṭhabrāhmaṇo.

Nicchavitthī aticārinī ahu,
Maṅgulitthī ahu ikkhaṇitthikā;
Okilinī hi sapattaṅgārokiri,
Sīsacchinno ahu coraghātako.

Bhikkhu bhikkhunī sikkhamānā,
Sāmaṇero atha sāmaṇerikā;
Kassapassa vinayasmiṃ pabbajaṃ,
Pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ,
nāgānogāhanena ca;
Sobhito arahaṃ bhikkhu,
pañcakappasataṃ sareti.

14
0

Comments