Purejāta
Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nīvaraṇavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo.
Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo… doso… moho… . Vatthupurejātaṃ— vatthu nīvaraṇasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo.