Purejāta

Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa purejātapaccayena paccayo—  ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ—  cakkhuṃ…pe…  vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe…  phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ—  cakkhāyatanaṃ cakkhuviññāṇassa…pe…  kāyāyatanaṃ kāyaviññāṇassa…pe…  vatthu nīvaraṇavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo.

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa purejātapaccayena paccayo—  ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ—  cakkhuṃ…pe…  vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo…  doso…  moho… . Vatthupurejātaṃ—  vatthu nīvaraṇasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo.

9
0

Comments