32.5 Pupphāsanadāyakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Pītaraṃsiṃva bhāṇumaṃ;
Avidūrena gacchantaṃ,
Siddhatthaṃ aparājitaṃ.

Tassa paccuggamitvāna,
pavesetvāna assamaṃ;
Pupphāsanaṃ mayā dinnaṃ,
vippasannena cetasā.

Añjaliṃ paggahetvāna,
vedajāto tadā ahaṃ;
Buddhe cittaṃ pasādetvā,
taṃ kammaṃ pariṇāmayiṃ.

Yaṃ me atthi kataṃ puññaṃ,
sayambhumhaparājite;
Sabbena tena kusalena,
vimalo homi sāsane.

Catunnavutito kappe,
pupphāsanamadaṃ tadā;
Duggatiṃ nābhijānāmi,
pupphāsanassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.


Pupphāsanadāyakattherassāpadānaṃ pañcamaṃ.

17
0

Comments