7.2.3 Bījaṅgapañha
“Bhante nāgasena, ‘bījassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, bījaṃ appakampi samānaṃ bhaddake khette vuttaṃ deve sammā dhāraṃ pavecchante subahūni phalāni anudassati; evameva kho, mahārāja, yoginā yogāvacarena yathā paṭipāditaṃ sīlaṃ kevalaṃ sāmaññaphalamanudassati. Evaṃ sammā paṭipajjitabbaṃ. Idaṃ, mahārāja, bījassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, bījaṃ suparisodhite khette ropitaṃ khippameva saṃvirūhati; evameva kho, mahārāja, yoginā yogāvacarena mānasaṃ supariggahitaṃ suññāgāre parisodhitaṃ satipaṭṭhānakhettavare khittaṃ khippameva virūhati. Idaṃ, mahārāja, bījassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena anuruddhena—
‘Yathāpi khette parisuddhe,
bījañcassa patiṭṭhitaṃ;
Vipulaṃ tassa phalaṃ hoti,
api toseti kassakaṃ.
Tatheva yogino cittaṃ,
suññāgāre visodhitaṃ;
Satipaṭṭhānakhettamhi,
khippameva virūhatī’”ti.
Bījaṅgapañho tatiyo.