7.2.3 Bījaṅgapañha

“Bhante nāgasena, ‘bījassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, bījaṃ appakampi samānaṃ bhaddake khette vuttaṃ deve sammā dhāraṃ pavecchante subahūni phalāni anudassati; evameva kho, mahārāja, yoginā yogāvacarena yathā paṭipāditaṃ sīlaṃ kevalaṃ sāmaññaphalamanudassati. Evaṃ sammā paṭipajjitabbaṃ. Idaṃ, mahārāja, bījassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, bījaṃ suparisodhite khette ropitaṃ khippameva saṃvirūhati; evameva kho, mahārāja, yoginā yogāvacarena mānasaṃ supariggahitaṃ suññāgāre parisodhitaṃ satipaṭṭhānakhettavare khittaṃ khippameva virūhati. Idaṃ, mahārāja, bījassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena anuruddhena—

‘Yathāpi khette parisuddhe,
bījañcassa patiṭṭhitaṃ;
Vipulaṃ tassa phalaṃ hoti,
api toseti kassakaṃ.

Tatheva yogino cittaṃ,
suññāgāre visodhitaṃ;
Satipaṭṭhānakhettamhi,
khippameva virūhatī’”ti.


Bījaṅgapañho tatiyo.

16
0

Comments