6 Khandhakapucchāvāra

Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ dve āpattiyo. _

Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Kathinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Kathinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ natthi tattha āpatti. _

Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Kammakkhandhakaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,)
Samukkaṭṭhapadānaṃ kati āpattiyo;
Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,)
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ dve āpattiyo. _

Khuddakavatthukaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,)
Samukkaṭṭhapadānaṃ kati āpattiyo;
Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,)
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ tisso āpattiyo. _

Saṃghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Saṃghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ dve āpattiyo. _

Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ ekā āpatti. _

Bhikkhunikkhandhakaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,)
Samukkaṭṭhapadānaṃ kati āpattiyo;
Bhikkhunikkhandhakaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,)
_Samukkaṭṭhapadānaṃ dve āpattiyo. _

Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ natthi tattha āpatti. _

Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo;
Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
_Samukkaṭṭhapadānaṃ natthi tattha āpattīti. _


Khandhakapucchāvāro niṭṭhito paṭhamo.


Tassuddānaṃ

Upasampadūposatho,
Vassūpanāyikapavāraṇā;
Cammabhesajjakathinā,
Cīvaraṃ campeyyakena ca.

Kosambakkhandhakaṃ kammaṃ,
Pārivāsisamuccayā;
Samathakhuddakā senā,
Saṃghabhedaṃ samācāro;
Ṭhapanaṃ bhikkhunikkhandhaṃ,
Pañcasattasatena cāti.

23
0

Comments