1 Ratanacaṅkamanakaṇḍa

Brahmā ca lokādhipatī sahampatī,
Katañjalī anadhivaraṃ ayācatha;
“Santīdha sattāpparajakkhajātikā,
Desehi dhammaṃ anukampimaṃ pajaṃ”.

Sampannavijjācaraṇassa tādino,
Jutindharassantimadehadhārino;
Tathāgatassappaṭipuggalassa,
Uppajji kāruññatā sabbasatte.

“Na hete jānanti sadevamānusā,
Buddho ayaṃ kīdisako naruttamo;
Iddhibalaṃ paññābalañca kīdisaṃ,
Buddhabalaṃ lokahitassa kīdisaṃ.

Na hete jānanti sadevamānusā,
Buddho ayaṃ edisako naruttamo;
Iddhibalaṃ paññābalañca edisaṃ,
Buddhabalaṃ lokahitassa edisaṃ.

Handāhaṃ dassayissāmi,
buddhabalamanuttaraṃ;
Caṅkamaṃ māpayissāmi,
nabhe ratanamaṇḍitaṃ”.

Bhummā mahārājikā tāvatiṃsā,
Yāmā ca devā tusitā ca nimmitā;
Paranimmitā yepi ca brahmakāyikā,
Ānanditā vipulamakaṃsu ghosaṃ.

Obhāsitā ca pathavī sadevakā,
Puthū ca lokantarikā asaṃvutā;
Tamo ca tibbo vihato tadā ahu,
Disvāna accherakaṃ pāṭihīraṃ.

Sadevagandhabbamanussarakkhase,
Ābhā uḷārā vipulā ajāyatha;
Imasmiṃ loke parasmiñcobhayasmiṃ,
Adho ca uddhaṃ tiriyañca vitthataṃ.

Sattuttamo anadhivaro vināyako,
Satthā ahū devamanussapūjito;
Mahānubhāvo satapuññalakkhaṇo,
Dassesi accherakaṃ pāṭihīraṃ.

So yācito devavarena cakkhumā,
Atthaṃ samekkhitvā tadā naruttamo;
Caṅkamaṃ māpayi lokanāyako,
Suniṭṭhitaṃ sabbaratananimmitaṃ.

Iddhī ca ādesanānusāsanī,
Tipāṭihīre bhagavā vasī ahu;
Caṅkamaṃ māpayi lokanāyako,
Suniṭṭhitaṃ sabbaratananimmitaṃ.

Dasasahassīlokadhātuyā,
Sinerupabbatuttame;
Thambheva dassesi paṭipāṭiyā,
Caṅkame ratanāmaye.

Dasasahassī atikkamma,
caṅkamaṃ māpayī jino;
Sabbasoṇṇamayā passe,
caṅkame ratanāmaye.

Tulāsaṅghāṭānuvaggā,
sovaṇṇaphalakatthatā;
Vedikā sabbasovaṇṇā,
dubhato passesu nimmitā.

Maṇimuttāvālikākiṇṇā,
nimmito ratanāmayo;
Obhāseti disā sabbā,
sataraṃsīva uggato.

Tasmiṃ caṅkamane dhīro,
dvattiṃsavaralakkhaṇo;
Virocamāno sambuddho,
caṅkame caṅkamī jino.

Dibbaṃ mandāravaṃ pupphaṃ,
padumaṃ pārichattakaṃ;
Caṅkamane okiranti,
sabbe devā samāgatā.

Passanti taṃ devasaṅghā,
dasasahassī pamoditā;
Namassamānā nipatanti,
tuṭṭhahaṭṭhā pamoditā.

Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Udaggacittā sumanā,
passanti lokanāyakaṃ.

Sadevagandhabbamanussarakkhasā,
Nāgā supaṇṇā atha vāpi kinnarā;
Passanti taṃ lokahitānukampakaṃ,
Nabheva accuggatacandamaṇḍalaṃ.

Ābhassarā subhakiṇhā,
Vehapphalā akaniṭṭhā ca devatā;
Susuddhasukkavatthavasanā,
Tiṭṭhanti pañjalīkatā.

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ,
Mandāravaṃ candanacuṇṇamissitaṃ;
Bhamenti celāni ca ambare tadā,
“Aho jino lokahitānukampako.

Tuvaṃ satthā ca ketū ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttamo”.

Dasasahassīlokadhātuyā,
Devatāyo mahiddhikā;
Parivāretvā namassanti,
Tuṭṭhahaṭṭhā pamoditā.

Devatā devakaññā ca,
pasannā tuṭṭhamānasā;
Pañcavaṇṇikapupphehi,
pūjayanti narāsabhaṃ.

Passanti taṃ devasaṅghā,
pasannā tuṭṭhamānasā;
Pañcavaṇṇikapupphehi,
pūjayanti narāsabhaṃ.

“Aho acchariyaṃ loke,
abbhutaṃ lomahaṃsanaṃ;
Na medisaṃ bhūtapubbaṃ,
accheraṃ lomahaṃsanaṃ”.

Sakasakamhi bhavane,
nisīditvāna devatā;
Hasanti tā mahāhasitaṃ,
disvānaccherakaṃ nabhe.

Ākāsaṭṭhā ca bhūmaṭṭhā,
tiṇapanthanivāsino;
Katañjalī namassanti,
tuṭṭhahaṭṭhā pamoditā.

Yepi dīghāyukā nāgā,
puññavanto mahiddhikā;
Pamoditā namassanti,
pūjayanti naruttamaṃ.

Saṅgītiyo pavattenti,
ambare anilañjase;
Cammanaddhāni vādenti,
disvānaccherakaṃ nabhe.

Saṅkhā ca paṇavā ceva,
athopi ḍiṇḍimā bahū;
Antalikkhasmiṃ vajjanti,
disvānaccherakaṃ nabhe.

“Abbhuto vata no ajja,
uppajji lomahaṃsano;
Dhuvamatthasiddhiṃ labhāma,
khaṇo no paṭipādito”.

Buddhoti tesaṃ sutvāna,
pīti uppajji tāvade;
Buddho buddhoti kathayantā,
tiṭṭhanti pañjalīkatā.

Hiṅkārā sādhukārā ca,
ukkuṭṭhi sampahaṃsanaṃ;
Pajā ca vividhā gagane,
vattenti pañjalīkatā.

Gāyanti seḷenti ca vādayanti ca,
Bhujāni pothenti ca naccayanti ca;
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ,
Mandāravaṃ candanacuṇṇamissitaṃ.

“Yathā tuyhaṃ mahāvīra,
pādesu cakkalakkhaṇaṃ;
Dhajavajirapaṭākā,
vaḍḍhamānaṅkusācitaṃ.

Rūpe sīle samādhimhi,
paññāya ca asādiso;
Vimuttiyā asamasamo,
dhammacakkappavattane.

Dasanāgabalaṃ kāye,
tuyhaṃ pākatikaṃ balaṃ;
Iddhibalena asamo,
dhammacakkappavattane.

Evaṃ sabbaguṇūpetaṃ,
sabbaṅgasamupāgataṃ;
Mahāmuniṃ kāruṇikaṃ,
lokanāthaṃ namassatha.

Abhivādanaṃ thomanañca,
vandanañca pasaṃsanaṃ;
Namassanañca pūjañca,
sabbaṃ arahasī tuvaṃ.

Ye keci loke vandaneyyā,
vandanaṃ arahanti ye;
Sabbaseṭṭho mahāvīra,
sadiso te na vijjati.

Sāriputto mahāpañño,
samādhijjhānakovido;
Gijjhakūṭe ṭhitoyeva,
passati lokanāyakaṃ.

Suphullaṃ sālarājaṃva,
candaṃva gagane yathā;
Majjhanhikeva sūriyaṃ,
olokesi narāsabhaṃ.

Jalantaṃ dīparukkhaṃva,
Taruṇasūriyaṃva uggataṃ;
Byāmappabhānurañjitaṃ,
Dhīraṃ passati lokanāyakaṃ.

Pañcannaṃ bhikkhusatānaṃ,
katakiccāna tādinaṃ;
Khīṇāsavānaṃ vimalānaṃ,
khaṇena sannipātayi.

Lokappasādanaṃ nāma,
pāṭihīraṃ nidassayi;
Amhepi tattha gantvāna,
vandissāma mayaṃ jinaṃ.

Etha sabbe gamissāma,
pucchissāma mayaṃ jinaṃ;
Kaṅkhaṃ vinodayissāma,
passitvā lokanāyakaṃ”.

Sādhūti te paṭissutvā,
nipakā saṃvutindriyā;
Pattacīvaramādāya,
taramānā upāgamuṃ.

Khīṇāsavehi vimalehi,
dantehi uttame dame;
Sāriputto mahāpañño,
iddhiyā upasaṅkami.

Tehi bhikkhūhi parivuto,
sāriputto mahāgaṇī;
Laḷanto devova gagane,
iddhiyā upasaṅkami.

Ukkāsitañca khipitaṃ,
ajjhupekkhiya subbatā;
Sagāravā sappatissā,
sambuddhaṃ upasaṅkamuṃ.

Upasaṅkamitvā passanti,
sayambhuṃ lokanāyakaṃ;
Nabhe accuggataṃ dhīraṃ,
candaṃva gagane yathā.

Jalantaṃ dīparukkhaṃva,
vijjuṃva gagane yathā;
Majjhanhikeva sūriyaṃ,
passanti lokanāyakaṃ.

Pañcabhikkhusatā sabbe,
passanti lokanāyakaṃ;
Rahadamiva vippasannaṃ,
suphullaṃ padumaṃ yathā.

Añjaliṃ paggahetvāna,
tuṭṭhahaṭṭhā pamoditā;
Namassamānā nipatanti,
satthuno cakkalakkhaṇe.

Sāriputto mahāpañño,
koraṇḍasamasādiso;
Samādhijjhānakusalo,
vandate lokanāyakaṃ.

Gajjitā kālameghova,
nīluppalasamasādiso;
Iddhibalena asamo,
moggallāno mahiddhiko.

Mahākassapopi ca thero,
uttattakanakasannibho;
Dhutaguṇe agganikkhitto,
thomito satthuvaṇṇito.

Dibbacakkhūnaṃ yo aggo,
anuruddho mahāgaṇī;
Ñātiseṭṭho bhagavato,
avidūreva tiṭṭhati.

Āpattianāpattiyā,
satekicchāya kovido;
Vinaye agganikkhitto,
upāli satthuvaṇṇito.

Sukhumanipuṇatthapaṭividdho,
Kathikānaṃ pavaro gaṇī;
Isi mantāniyā putto,
Puṇṇo nāmāti vissuto.

Etesaṃ cittamaññāya,
opammakusalo muni;
Kaṅkhacchedo mahāvīro,
kathesi attano guṇaṃ.

“Cattāro te asaṅkheyyā,
koṭi yesaṃ na nāyati;
Sattakāyo ca ākāso,
cakkavāḷā canantakā;
Buddhañāṇaṃ appameyyaṃ,
na sakkā ete vijānituṃ.

Kimetaṃ acchariyaṃ loke,
yaṃ me iddhivikubbanaṃ;
Aññe bahū acchariyā,
abbhutā lomahaṃsanā.

Yadāhaṃ tusite kāye,
santusito nāmahaṃ tadā;
Dasasahassī samāgamma,
yācanti pañjalī mamaṃ.

‘Kālo kho te mahāvīra,
uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto,
bujjhassu amataṃ padaṃ’.

Tusitā kāyā cavitvāna,
yadā okkami kucchiyaṃ;
Dasasahassīlokadhātu,
kampittha dharaṇī tadā.

Yadāhaṃ mātukucchito,
sampajānova nikkhamiṃ;
Sādhukāraṃ pavattenti,
dasasahassī pakampatha.

Okkantiṃ me samo natthi,
jātito abhinikkhame;
Sambodhiyaṃ ahaṃ seṭṭho,
dhammacakkappavattane.

Aho acchariyaṃ loke,
buddhānaṃ guṇamahantatā;
Dasasahassīlokadhātu,
chappakāraṃ pakampatha;
Obhāso ca mahā āsi,
accheraṃ lomahaṃsanaṃ”.

Bhagavā tamhi samaye,
lokajeṭṭho narāsabho;
Sadevakaṃ dassayanto,
iddhiyā caṅkamī jino.

Caṅkame caṅkamantova,
kathesi lokanāyako;
Antarā na nivatteti,
catuhatthe caṅkame yathā.

Sāriputto mahāpañño,
samādhijjhānakovido;
Paññāya pāramippatto,
pucchati lokanāyakaṃ.

“Kīdiso te mahāvīra,
abhinīhāro naruttama;
Kamhi kāle tayā dhīra,
patthitā bodhimuttamā.

Dānaṃ sīlañca nekkhammaṃ,
paññāvīriyañca kīdisaṃ;
Khantisaccamadhiṭṭhānaṃ,
mettupekkhā ca kīdisā.

Dasa pāramī tayā dhīra,
kīdisī lokanāyaka;
Kathaṃ upapāramī puṇṇā,
paramatthapāramī kathaṃ”.

Tassa puṭṭho viyākāsi,
karavīkamadhuragiro;
Nibbāpayanto hadayaṃ,
hāsayanto sadevakaṃ.

Atītabuddhānaṃ jinānaṃ desitaṃ,
Nikīlitaṃ buddhaparamparāgataṃ;
Pubbenivāsānugatāya buddhiyā,
Pakāsayī lokahitaṃ sadevake.

“Pītipāmojjajananaṃ,
sokasallavinodanaṃ;
Sabbasampattipaṭilābhaṃ,
cittīkatvā suṇātha me.

Madanimmadanaṃ sokanudaṃ,
Saṃsāraparimocanaṃ;
Sabbadukkhakkhayaṃ maggaṃ,
Sakkaccaṃ paṭipajjathā”ti.


Ratanacaṅkamanakaṇḍo niṭṭhito.

17
0

Comments