33.10 Saparivārachattadāyakattheraapadāna

“Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Ākāse jalavuṭṭhīva,
vassate dhammavuṭṭhiyā.

Tamaddasāsiṃ sambuddhaṃ,
desentaṃ amataṃ padaṃ;
Sakaṃ cittaṃ pasādetvā,
agamāsiṃ sakaṃ gharaṃ.

Chattaṃ alaṅkataṃ gayha,
upagacchiṃ naruttamaṃ;
Haṭṭho haṭṭhena cittena,
ākāse ukkhipiṃ ahaṃ.

Susaṅgahitayānaṃva,
dantova sāvakuttamo;
Upagantvāna sambuddhaṃ,
matthake sampatiṭṭhahi.

Anukampako kāruṇiko,
buddho lokagganāyako;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yena chattamidaṃ dinnaṃ,
alaṅkataṃ manoramaṃ;
Tena cittappasādena,
duggatiṃ so na gacchati.

Sattakkhattuñca devesu,
devarajjaṃ karissati;
Bāttiṃsakkhattuñca rājā,
cakkavattī bhavissati.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Buddhassa giramaññāya,
vācāsabhimudīritaṃ;
Pasannacitto sumano,
bhiyyo hāsaṃ janesahaṃ.

Jahitvā mānusaṃ yoniṃ,
Dibbaṃ yoniṃ samajjhagaṃ;
Vimānamuttamaṃ mayhaṃ,
Abbhuggataṃ manoramaṃ.

Vimānā nikkhamantassa,
setacchattaṃ dharīyati;
Tadā saññaṃ paṭilabhiṃ,
pubbakammassidaṃ phalaṃ.

Devalokā cavitvāna,
manussattañca āgamiṃ;
Chattiṃsakkhattuṃ cakkavattī,
sattakappasatamhito.

Tamhā kāyā cavitvāna,
āgacchiṃ tidasaṃ puraṃ;
Saṃsaritvānupubbena,
mānusaṃ punarāgamiṃ.

Okkantaṃ mātukucchiṃ maṃ,
setacchattaṃ adhārayuṃ;
Jātiyā sattavassohaṃ,
pabbajiṃ anagāriyaṃ.

Sunando nāma nāmena,
brāhmaṇo mantapāragū;
Phalikaṃ chattamādāya,
sāvakaggassa so tadā.

Anumodi mahāvīro,
sāriputto mahākathī;
Sutvānumodanaṃ tassa,
pubbakammamanussariṃ.

Añjaliṃ paggahetvāna,
sakaṃ cittaṃ pasādayiṃ;
Saritvā purimaṃ kammaṃ,
arahattamapāpuṇiṃ.

Uṭṭhāya āsanā tamhā,
sire katvāna añjaliṃ;
Sambuddhaṃ abhivādetvā,
imaṃ vācaṃ udīrayiṃ.

Satasahassito kappe,
buddho loke anuttaro;
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho.

Tassa chattaṃ mayā dinnaṃ,
vicittaṃ samalaṅkataṃ;
Ubho hatthehi paggaṇhi,
sayambhū aggapuggalo.

Aho buddhā aho dhammā,
aho no satthusampadā;
Ekacchattassa dānena,
duggatiṃ nupapajjahaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.


Saparivārachattadāyakattherassāpadānaṃ dasamaṃ.


Umāpupphiyavaggo tettiṃsatimo.


Tassuddānaṃ

Umāpupphañca pulinaṃ,
hāso yañño nimittako;
Saṃsāvako nigguṇḍī ca,
sumanaṃ pupphachattako;
Saparivārachatto ca,
gāthā sattasatuttarāti.

17
0

Comments