18.3.1 Kāmadhātu

Pañcannaṃ khandhānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā…pe…  sattannaṃ cittānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā?

Rūpakkhandho kāmadhātupariyāpanno; cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Dasāyatanā kāmadhātupariyāpannā; dve āyatanā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Soḷasa dhātuyo kāmadhātupariyāpannā; dve dhātuyo siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Samudayasaccaṃ kāmadhātupariyāpannaṃ; dve saccā na kāmadhātupariyāpannā; dukkhasaccaṃ siyā kāmadhātupariyāpannaṃ, siyā na kāmadhātupariyāpannaṃ.

Dasindriyā kāmadhātupariyāpannā; tīṇindriyā na kāmadhātupariyāpannā; navindriyā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Tayo akusalahetū kāmadhātupariyāpannā; cha hetū siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Kabaḷīkāro āhāro kāmadhātupariyāpanno; tayo āhārā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Cha phassā kāmadhātupariyāpannā; manoviññāṇadhātusamphasso siyā kāmadhātu pariyāpanno, siyā na kāmadhātupariyāpanno.

Cha vedanā…pe…  cha saññā…pe…  cha cetanā…pe…  cha cittā kāmadhātupariyāpannā; manoviññāṇadhātu siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

16
0

Comments