16.9 Punnāgapupphiyattheraapadāna

“Kānanaṃ vanamogayha,
vasāmi luddako ahaṃ;
Punnāgaṃ pupphitaṃ disvā,
buddhaseṭṭhaṃ anussariṃ.

Taṃ pupphaṃ ocinitvāna,
sugandhaṃ gandhitaṃ subhaṃ;
Thūpaṃ karitvā puline,
buddhassa abhiropayiṃ.

Dvenavute ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ekamhi navute kappe,
eko āsiṃ tamonudo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.


Punnāgapupphiyattherassāpadānaṃ navamaṃ.

16
0

Comments