32.6 Āsanasanthavikattheraapadāna

“Cetiyaṃ uttamaṃ nāma,
sikhino lokabandhuno;
Araññe irīṇe vane,
andhāhiṇḍāmahaṃ tadā.

Pavanā nikkhamantena,
diṭṭhaṃ sīhāsanaṃ mayā;
Ekaṃsaṃ añjaliṃ katvā,
santhaviṃ lokanāyakaṃ.

Divasabhāgaṃ thavitvāna,
buddhaṃ lokagganāyakaṃ;
Haṭṭho haṭṭhena cittena,
imaṃ vācaṃ udīrayiṃ.

‘Namo te purisājañña,
namo te purisuttama;
Sabbaññūsi mahāvīra,
lokajeṭṭha narāsabha’.

Abhitthavitvā sikhinaṃ,
nimittakaraṇenahaṃ;
Āsanaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.

Ekattiṃse ito kappe,
yaṃ thaviṃ vadataṃ varaṃ;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.

Sattavīse ito kappe,
atulā satta āsu te;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā āsanasanthaviko thero imā gāthāyo abhāsitthāti.


Āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ.

18
0

Comments