22.1.10.8 Dārakapabba

“Uṭṭhehi jāli patiṭṭha,
porāṇaṃ viya dissati;
Brāhmaṇaṃ viya passāmi,
nandiyo mābhikīrare”.

“Ahampi tāta passāmi,
yo so brahmāva dissati;
Addhiko viya āyāti,
atithī no bhavissati”.

“Kacci nu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci uñchena yāpetha,
kacci mūlaphalā bahū.

Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.

“Kusalañceva no brahme,
atho brahme anāmayaṃ;
Atho uñchena yāpema,
atho mūlaphalā bahū.

Atho ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
hiṃsā amhaṃ na vijjati”.

Satta no māse vasataṃ,
araññe jīvasokinaṃ;
Imampi paṭhamaṃ passāma,
brāhmaṇaṃ devavaṇṇinaṃ;
Ādāya veḷuvaṃ daṇḍaṃ,
aggihuttaṃ kamaṇḍaluṃ.

Svāgataṃ te mahābrahme,
atho te adurāgataṃ;
Anto pavisa bhaddante,
pāde pakkhālayassu te.

Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja brahme varaṃ varaṃ.

Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahābrahme,
sace tvaṃ abhikaṅkhasi.

Atha tvaṃ kena vaṇṇena,
kena vā pana hetunā;
Anuppatto brahāraññaṃ,
taṃ me akkhāhi pucchito.

“Yathā vārivaho pūro,
sabbakālaṃ na khīyati;
Evaṃ taṃ yācitāgacchiṃ,
putte me dehi yācito”.

“Dadāmi na vikampāmi,
issaro naya brāhmaṇa;
Pāto gatā rājaputtī,
sāyaṃ uñchāto ehiti.

Ekarattiṃ vasitvāna,
pāto gacchasi brāhmaṇa;
Tassā nhāte upaghāte,
atha ne māladhārine.

Ekarattiṃ vasitvāna,
pāto gacchasi brāhmaṇa;
Nānāpupphehi sañchanne,
nānāgandhehi bhūsite;
Nānāmūlaphalākiṇṇe,
gaccha svādāya brāhmaṇa”.

“Na vāsamabhirocāmi,
gamanaṃ mayha ruccati;
Antarāyopi me assa,
gacchaññeva rathesabha.

Na hetā yācayogī naṃ,
antarāyassa kāriyā;
Itthiyo mantaṃ jānanti,
sabbaṃ gaṇhanti vāmato.

Saddhāya dānaṃ dadato,
māsaṃ adakkhi mātaraṃ;
Antarāyampi sā kayirā,
gacchaññeva rathesabha.

Āmantayassu te putte,
mā te mātaramaddasuṃ;
Saddhāya dānaṃ dadato,
evaṃ puññaṃ pavaḍḍhati.

Āmantayassu te putte,
mā te mātaramaddasuṃ;
Mādisassa dhanaṃ datvā,
rāja saggaṃ gamissasi”.

“Sace tvaṃ nicchase daṭṭhuṃ,
mama bhariyaṃ patibbataṃ;
Ayyakassapi dassehi,
jāliṃ kaṇhājinaṃ cubho.

Ime kumāre disvāna,
mañjuke piyabhāṇine;
Patīto sumano vitto,
bahuṃ dassati te dhanaṃ”.

“Acchedanassa bhāyāmi,
rājaputta suṇohi me;
Rājadaṇḍāya maṃ dajjā,
vikkiṇeyya haneyya vā;
Jino dhanañca dāse ca,
gārayhassa brahmabandhuyā”.

“Ime kumāre disvāna,
mañjuke piyabhāṇine;
Dhamme ṭhito mahārājā,
sivīnaṃ raṭṭhavaḍḍhano;
Laddhā pītisomanassaṃ,
bahuṃ dassati te dhanaṃ”.

“Nāhaṃ tampi karissāmi,
yaṃ maṃ tvaṃ anusāsasi;
Dārakeva ahaṃ nessaṃ,
brāhmaṇyā paricārake”.

Tato kumārā byathitā,
sutvā luddassa bhāsitaṃ;
Tena tena padhāviṃsu,
jālī kaṇhājinā cubho.

“Ehi tāta piyaputta,
pūretha mama pāramiṃ;
Hadayaṃ mebhisiñcetha,
karotha vacanaṃ mama.

Yānā nāvā ca me hotha,
acalā bhavasāgare;
Jātipāraṃ tarissāmi,
santāressaṃ sadevakaṃ.

Ehi amma piyadhīti,
pūretha mama pāramiṃ;
Hadayaṃ mebhisiñcetha,
karotha vacanaṃ mama.

Yānā nāvā ca me hotha,
acalā bhavasāgare;
Jātipāraṃ tarissāmi,
uddharissaṃ sadevakaṃ”.

Tato kumāre ādāya,
jāliṃ kaṇhājinaṃ cubho;
Brāhmaṇassa adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano.

Tato kumāre ādāya,
jāliṃ kaṇhājinaṃ cubho;
Brāhmaṇassa adā vitto,
puttake dānamuttamaṃ.

Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Yaṃ kumāre padinnamhi,
medanī sampakampatha.

Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Yaṃ pañjalikato rājā,
kumāre sukhavacchite;
Brāhmaṇassa adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano.

Tato so brāhmaṇo luddo,
lataṃ dantehi chindiya;
Latāya hatthe bandhitvā,
latāya anumajjatha.

Tato so rajjumādāya,
daṇḍañcādāya brāhmaṇo;
Ākoṭayanto te neti,
sivirājassa pekkhato.

Tato kumārā pakkāmuṃ,
brāhmaṇassa pamuñciya;
Assupuṇṇehi nettehi,
pitaraṃ so udikkhati.

Vedhamassatthapattaṃva,
pitu pādāni vandati;
Pitu pādāni vanditvā,
idaṃ vacanamabravi.

“Ammā ca tāta nikkhantā,
tvañca no tāta dassasi;
Yāva ammampi passemu,
atha no tāta dassasi.

Ammā ca tāta nikkhantā,
tvañca no tāta dassasi;
Mā no tvaṃ tāta adadā,
yāva ammāpi etu no;
Tadāyaṃ brāhmaṇo kāmaṃ,
vikkiṇātu hanātu vā.

Balaṅkapādo andhanakho,
atho ovaddhapiṇḍiko;
Dīghuttaroṭṭho capalo,
kaḷāro bhagganāsako.

Kumbhodaro bhaggapiṭṭhi,
atho visamacakkhuko;
Lohamassu haritakeso,
valīnaṃ tilakāhato.

Piṅgalo ca vinato ca,
vikaṭo ca brahā kharo;
Ajināni ca sannaddho,
amanusso bhayānako.

Manusso udāhu yakkho,
maṃsalohitabhojano;
Gāmā araññamāgamma,
dhanaṃ taṃ tāta yācati.

Nīyamāne pisācena,
kiṃ nu tāta udikkhasi;
Asmā nūna te hadayaṃ,
āyasaṃ daḷhabandhanaṃ.

Yo no baddhe na jānāsi,
brāhmaṇena dhanesinā;
Accāyikena luddena,
yo no gāvova sumbhati.

Idheva acchataṃ kaṇhā,
na sā jānāti kismiñci;
Migīva khīrasammattā,
yūthā hīnā pakandati.

Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca ammaṃ na passāmi,
taṃ me dukkhataraṃ ito.

Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca tātaṃ na passāmi,
taṃ me dukkhataraṃ ito.

Sā nūna kapaṇā ammā,
cirarattāya rucchati;
Kaṇhājinaṃ apassantī,
kumāriṃ cārudassaniṃ.

So nūna kapaṇo tāto,
cirarattāya rucchati;
Kaṇhājinaṃ apassanto,
kumāriṃ cārudassaniṃ.

Sā nūna kapaṇā ammā,
ciraṃ rucchati assame;
Kaṇhājinaṃ apassantī,
kumāriṃ cārudassaniṃ.

So nūna kapaṇo tāto,
ciraṃ rucchati assame;
Kaṇhājinaṃ apassanto,
kumāriṃ cārudassaniṃ.

Sā nūna kapaṇā ammā,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.

So nūna kapaṇo tāto,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.

Ime te jambukā rukkhā,
vedisā sinduvārakā;
Vividhāni rukkhajātāni,
tāni ajja jahāmase.

Assatthā panasā ceme,
nigrodhā ca kapitthanā;
Vividhāni phalajātāni,
tāni ajja jahāmase.

Ime tiṭṭhanti ārāmā,
ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷāma,
tāni ajja jahāmase.

Vividhāni pupphajātāni,
asmiṃ uparipabbate;
Yānassu pubbe dhārema,
tāni ajja jahāmase.

Vividhāni phalajātāni,
asmiṃ uparipabbate;
Yānassu pubbe bhuñjāma,
tāni ajja jahāmase.

Ime no hatthikā assā,
balībaddā ca no ime;
Yehissu pubbe kīḷāma,
tāni ajja jahāmase”.

Nīyamānā kumārā te,
pitaraṃ etadabravuṃ;
“Ammaṃ ārogyaṃ vajjāsi,
tvañca tāta sukhī bhava.

Ime no hatthikā assā,
balībaddā ca no ime;
Tāni ammāya dajjesi,
sokaṃ tehi vinessati.

Ime no hatthikā assā,
balībaddā ca no ime;
Tāni ammā udikkhantī,
sokaṃ paṭivinessati”.

Tato vessantaro rājā,
dānaṃ datvāna khattiyo;
Paṇṇasālaṃ pavisitvā,
kalunaṃ paridevayi.

“Kaṃ nvajja chātā tasitā,
uparucchanti dārakā;
Sāyaṃ saṃvesanākāle,
ko ne dassati bhojanaṃ.

Kaṃ nvajja chātā tasitā,
uparucchanti dārakā;
Sāyaṃ saṃvesanākāle,
ammā chātamha detha no.

Kathaṃ nu pathaṃ gacchanti,
pattikā anupāhanā;
Santā sūnehi pādehi,
ko ne hatthe gahessati.

Kathaṃ nu so na lajjeyya,
sammukhā paharaṃ mama;
Adūsakānaṃ puttānaṃ,
alajjī vata brāhmaṇo.

Yopi me dāsidāsassa,
añño vā pana pesiyo;
Tassāpi suvihīnassa,
ko lajjī paharissati.

Vārijasseva me sato,
baddhassa kumināmukhe;
Akkosati paharati,
piye putte apassato.

Adu cāpaṃ gahetvāna,
khaggaṃ bandhiya vāmato;
Ānessāmi sake putte,
puttānañhi vadho dukho.

Aṭṭhānametaṃ dukkharūpaṃ,
Yaṃ kumārā vihaññare;
Satañca dhammamaññāya,
Ko datvā anutappati”.

“Saccaṃ kirevamāhaṃsu,
narā ekacciyā idha;
Yassa natthi sakā mātā,
yathā natthi tatheva so.

Ehi kaṇhe marissāma,
natthattho jīvitena no;
Dinnamhāti janindena,
brāhmaṇassa dhanesino;
Accāyikassa luddassa,
yo no gāvova sumbhati.

Ime te jambukā rukkhā,
vedisā sinduvārakā;
Vividhāni rukkhajātāni,
tāni kaṇhe jahāmase.

Assatthā panasā ceme,
nigrodhā ca kapitthanā;
Vividhāni phalajātāni,
tāni kaṇhe jahāmase.

Ime tiṭṭhanti ārāmā,
ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷāma,
tāni kaṇhe jahāmase.

Vividhāni pupphajātāni,
asmiṃ uparipabbate;
Yānassu pubbe dhārema,
tāni kaṇhe jahāmase.

Vividhāni phalajātāni,
asmiṃ uparipabbate;
Yānassu pubbe bhuñjāma,
tāni kaṇhe jahāmase.

Ime no hatthikā assā,
balībaddā ca no ime;
Yehissu pubbe kīḷāma,
tāni kaṇhe jahāmase”.

Nīyamānā kumārā te,
brāhmaṇassa pamuñciya;
Tena tena padhāviṃsu,
jālī kaṇhājinā cubho.

Tato so rajjumādāya,
daṇḍañcādāya brāhmaṇo;
Ākoṭayanto te neti,
sivirājassa pekkhato.

Taṃ taṃ kaṇhājināvoca,
“ayaṃ maṃ tāta brāhmaṇo;
Laṭṭhiyā paṭikoṭeti,
ghare jātaṃva dāsiyaṃ.

Na cāyaṃ brāhmaṇo tāta,
dhammikā honti brāhmaṇā;
Yakkho brāhmaṇavaṇṇena,
khādituṃ tāta neti no;
Nīyamāne pisācena,
kiṃ nu tāta udikkhasi”.

“Ime no pādakā dukkhā,
dīgho caddhā suduggamo;
Nīce colambate sūriyo,
brāhmaṇo ca dhāreti no.

Okandāmase bhūtāni,
pabbatāni vanāni ca;
Sarassa sirasā vandāma,
supatitthe ca āpake.

Tiṇalatāni osadhyo,
pabbatāni vanāni ca;
Ammaṃ ārogyaṃ vajjātha,
ayaṃ no neti brāhmaṇo.

Vajjantu bhonto ammañca,
Maddiṃ asmāka mātaraṃ;
Sace anupatitukāmāsi,
Khippaṃ anupatiyāsi no.

Ayaṃ ekapadī eti,
ujuṃ gacchati assamaṃ;
Tamevānupateyyāsi,
api passesi ne lahuṃ.

Aho vata re jaṭinī,
vanamūlaphalahārike;
Suññaṃ disvāna assamaṃ,
taṃ te dukkhaṃ bhavissati.

Ativelaṃ nu ammāya,
uñchā laddho anappako;
Yā no baddhe na jānāsi,
brāhmaṇena dhanesinā.

Accāyikena luddena,
yo no gāvova sumbhati;
Apajja ammaṃ passemu,
sāyaṃ uñchāto āgataṃ.

Dajjā ammā brāhmaṇassa,
phalaṃ khuddena missitaṃ;
Tadāyaṃ asito dhāto,
na bāḷhaṃ dhārayeyya no.

Sūnā ca vata no pādā,
bāḷhaṃ dhāreti brāhmaṇo;
Iti tattha vilapiṃsu,
kumārā mātugiddhino”.


Dārakapabbaṃ nāma.

14
0

Comments