7.4.4 Vicchikaṅgapañha
“Bhante nāgasena, ‘vicchikassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, vicchiko naṅgulāvudho naṅgulaṃ ussāpetvā carati; evameva kho, mahārāja, yoginā yogāvacarena ñāṇāvudhena bhavitabbaṃ, ñāṇaṃ ussāpetvā viharitabbaṃ. Idaṃ, mahārāja, vicchikassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena upasenena vaṅgantaputtena—
‘Ñāṇakhaggaṃ gahetvāna,
viharanto vipassako;
Parimuccati sabbabhayā,
duppasaho ca so bhave’”ti.
Vicchikaṅgapañho catuttho.
160