1.2 Paccekabuddhaapadāna

Atha paccekabuddhāpadānaṃ suṇātha—

“Tathāgataṃ jetavane vasantaṃ,
Apucchi vedehamunī nataṅgo;
‘Paccekabuddhā kira nāma honti,
Bhavanti te hetubhi kehi vīra’.

Tadāha sabbaññuvaro mahesi,
Ānandabhaddaṃ madhurassarena;
‘Ye pubbabuddhesu katādhikārā,
Aladdhamokkhā jinasāsanesu.

Teneva saṃvegamukhena dhīrā,
Vināpi buddhehi sutikkhapaññā;
Ārammaṇenāpi parittakena,
Paccekabodhiṃ anupāpuṇanti.

Sabbamhi lokamhi mamaṃ ṭhapetvā,
Paccekabuddhehi samova natthi;
Tesaṃ imaṃ vaṇṇapadesamattaṃ,
Vakkhāmahaṃ sādhu mahāmunīnaṃ.

Sayameva buddhānaṃ mahāisīnaṃ,
Sādhūni vākyāni madhūva khuddaṃ;
Anuttaraṃ bhesajaṃ patthayantā,
Suṇātha sabbesu pasannacittā’.

Paccekabuddhānaṃ samāgatānaṃ,
Paramparaṃ byākaraṇāni yāni;
Ādīnavo yañca virāgavatthuṃ,
Yathā ca bodhiṃ anupāpuṇiṃsu.

Sarāgavatthūsu virāgasaññī,
Rattamhi lokamhi virattacittā;
Hitvā papañce jiya phanditāni,
Tatheva bodhiṃ anupāpuṇiṃsu.

Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Mettena cittena hitānukampī,
Eko care khaggavisāṇakappo.

Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
Eko care khaggavisāṇakappo’.

‘Saṃsaggajātassa bhavanti snehā,
Snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.

‘Mitte suhajje anukampamāno,
Hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno,
Eko care khaggavisāṇakappo’.

‘Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃse kaḷīrova asajjamāno,
Eko care khaggavisāṇakappo’.

‘Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.

‘Āmantanā hoti sahāyamajjhe,
Vāse ca ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.

‘Khiḍḍā ratī hoti sahāyamajjhe,
Puttesu pemaṃ vipulañca hoti;
Piyavippayogaṃ vijigucchamāno,
Eko care khaggavisāṇakappo’.

‘Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo’.

‘Dussaṅgahā pabbajitāpi eke,
Atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā,
Eko care khaggavisāṇakappo’.

‘Oropayitvā gihibyañjanāni,
Sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni,
Eko care khaggavisāṇakappo’.

‘Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni,
Careyya tenattamano satīmā’.

‘No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya,
Eko care mātaṅgaraññeva nāgo’.

‘Addhā pasaṃsāma sahāyasampadaṃ,
Seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī,
Eko care khaggavisāṇakappo’.

‘Disvā suvaṇṇassa pabhassarāni,
Kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ,
Eko care khaggavisāṇakappo’.

‘Evaṃ dutīyena sahā mamassa,
Vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno,
Eko care khaggavisāṇakappo’.

‘Kāmā hi citrā madhurā manoramā,
Virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā,
Eko care khaggavisāṇakappo’.

‘Ītī ca gaṇḍo ca upaddavo ca,
Rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā,
Eko care khaggavisāṇakappo’.

‘Sītañca uṇhañca khudaṃ pipāsaṃ,
Vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhibbhavitvā,
Eko care khaggavisāṇakappo’.

‘Nāgova yūthāni vivajjayitvā,
Sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe,
Eko care khaggavisāṇakappo’.

‘Aṭṭhāna taṃ saṅgaṇikāratassa,
Yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma,
Eko care khaggavisāṇakappo’.

‘Diṭṭhīvisūkāni upātivatto,
Patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo,
Eko care khaggavisāṇakappo’.

‘Nillolupo nikkuho nippipāso,
Nimmakkha niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā,
Eko care khaggavisāṇakappo’.

‘Pāpaṃ sahāyaṃ parivajjayetha,
Anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ,
Eko care khaggavisāṇakappo’.

‘Bahussutaṃ dhammadharaṃ bhajetha,
Mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ,
Eko care khaggavisāṇakappo’.

‘Khiḍḍaṃ ratiṃ kāmasukhañca loke,
Analaṅkaritvā anapekkhamāno;
Vibhūsaṭṭhānā virato saccavādī,
Eko care khaggavisāṇakappo’.

‘Puttañca dāraṃ pitarañca mātaraṃ,
Dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni,
Eko care khaggavisāṇakappo’.

‘Saṅgo eso parittamettha sokhyaṃ,
Appassādo dukkhamevettha bhiyyo;
Gaḷo eso iti ñatvā matimā,
Eko care khaggavisāṇakappo’.

‘Sandālayitvāna saṃyojanāni,
Jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno,
Eko care khaggavisāṇakappo’.

‘Okkhittacakkhū na ca pādalolo,
Guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno,
Eko care khaggavisāṇakappo’.

‘Ohārayitvā gihibyañjanāni,
Sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā,
Eko care khaggavisāṇakappo’.

‘Rasesu gedhaṃ akaraṃ alolo,
Anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto,
Eko care khaggavisāṇakappo’.

‘Pahāya pañcāvaraṇāni cetaso,
Upakkilese byapanujja sabbe;
Anissito chejja sinehadosaṃ,
Eko care khaggavisāṇakappo’.

‘Vipiṭṭhikatvāna sukhañca dukkhaṃ,
Pubbeva somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ,
Eko care khaggavisāṇakappo’.

‘Āraddhavīriyo paramatthapattiyā,
Alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno,
Eko care khaggavisāṇakappo’.

‘Paṭisallānaṃ jhānamariñcamāno,
Dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu,
Eko care khaggavisāṇakappo’.

‘Taṇhakkhayaṃ patthayamappamatto,
Aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā,
Eko care khaggavisāṇakappo’.

‘Sīhova saddesu asantasanto,
Vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno,
Eko care khaggavisāṇakappo’.

‘Sīho yathā dāṭhabalī pasayha,
Rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni,
Eko care khaggavisāṇakappo’.

‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ,
Āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno,
Eko care khaggavisāṇakappo’.

‘Rāgañca dosañca pahāya mohaṃ,
Sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi,
Eko care khaggavisāṇakappo’.

‘Bhajanti sevanti ca kāraṇatthā,
Nikkāraṇā dullabhā ajja mittā;
Attatthapaññā asucīmanussā,
Eko care khaggavisāṇakappo’.

Visuddhasīlā suvisuddhapaññā,
Samāhitā jāgariyānuyuttā;
Vipassakā dhammavisesadassī,
Maggaṅgabojjhaṅgagate vijaññā.

Suññappaṇidhiñca tathānimittaṃ,
Āsevayitvā jinasāsanamhi;
Ye sāvakattaṃ na vajanti dhīrā,
Bhavanti paccekajinā sayambhū.

Mahantadhammā bahudhammakāyā,
Cittissarā sabbadukkhoghatiṇṇā;
Udaggacittā paramatthadassī,
Sīhopamā khaggavisāṇakappā.

Santindriyā santamanā samādhī,
Paccantasattesu patippacārā;
Dīpā parattha idha vijjalantā,
Paccekabuddhā satataṃ hitāme.

Pahīnasabbāvaraṇā janindā,
Lokappadīpā ghanakañcanābhā;
Nissaṃsayaṃ lokasudakkhiṇeyyā,
Paccekabuddhā satatappitāme.

Paccekabuddhānaṃ subhāsitāni,
Caranti lokamhi sadevakamhi;
Sutvā tathā ye na karonti bālā,
Caranti dukkhesu punappunaṃ te.

Paccekabuddhāna subhāsitāni,
Madhuṃ yathā khuddamavassavantaṃ;
Sutvā tathā ye paṭipattiyuttā,
Bhavanti te saccadasā sapaññā.

Paccekabuddhehi jinehi bhāsitā,
Kathā uḷārā abhinikkhamitvā;
Tā sakyasīhena naruttamena,
Pakāsitā dhammavijānanatthaṃ.

Lokānukampāya imāni tesaṃ,
Paccekabuddhāna vikubbitāni;
Saṃvegasaṅgamativaḍḍhanatthaṃ,
Sayambhusīhena pakāsitānī”ti.


Paccekabuddhāpadānaṃ samattaṃ.

15
0

Comments