35.4 Tikiṅkaṇipūjakattheraapadāna

“Himavantassāvidūre,
bhūtagaṇo nāma pabbato;
Tatthaddasaṃ paṃsukūlaṃ,
dumaggamhi vilaggitaṃ.

Tīṇi kiṅkaṇipupphāni,
ocinitvānahaṃ tadā;
Haṭṭho haṭṭhena cittena,
paṃsukūlaṃ apūjayiṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
tiṇṇaṃ pupphānidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipūjako thero imā gāthāyo abhāsitthāti.


Tikiṅkaṇipūjakattherassāpadānaṃ catutthaṃ.

16
0

Comments