13.1.1 Soṇakoḷivisattheragāthā

“Yāhu raṭṭhe samukkaṭṭho,
rañño aṅgassa paddhagū;
Svajja dhammesu ukkaṭṭho,
soṇo dukkhassa pāragū.

Pañca chinde pañca jahe,
pañca cuttari bhāvaye;
Pañcasaṅgātigo bhikkhu,
oghatiṇṇoti vuccati.

Unnaḷassa pamattassa,
bāhirāsassa bhikkhuno;
Sīlaṃ samādhi paññā ca,
pāripūriṃ na gacchati.

Yañhi kiccaṃ apaviddhaṃ,
akiccaṃ pana karīyati;
Unnaḷānaṃ pamattānaṃ,
tesaṃ vaḍḍhanti āsavā.

Yesañca susamāraddhā,
niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti,
kicce sātaccakārino;
Satānaṃ sampajānānaṃ,
atthaṃ gacchanti āsavā.

Ujumaggamhi akkhāte,
gacchatha mā nivattatha;
Attanā codayattānaṃ,
nibbānamabhihāraye.

Accāraddhamhi vīriyamhi,
satthā loke anuttaro;
Vīṇopamaṃ karitvā me,
dhammaṃ desesi cakkhumā;
Tassāhaṃ vacanaṃ sutvā,
vihāsiṃ sāsane rato.

Samathaṃ paṭipādesiṃ,
uttamatthassa pattiyā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Nekkhamme adhimuttassa,
pavivekañca cetaso;
Abyāpajjādhimuttassa,
upādānakkhayassa ca.

Taṇhakkhayādhimuttassa,
asammohañca cetaso;
Disvā āyatanuppādaṃ,
sammā cittaṃ vimuccati.

Tassa sammā vimuttassa,
santacittassa bhikkhuno;
Katassa paṭicayo natthi,
karaṇīyaṃ na vijjati.

Selo yathā ekagghano,
vātena na samīrati;
Evaṃ rūpā rasā saddā,
gandhā phassā ca kevalā.

Iṭṭhā dhammā aniṭṭhā ca,
nappavedhenti tādino;
Ṭhitaṃ cittaṃ visaññuttaṃ,
vayañcassānupassatī”ti.


…  Soṇo koḷiviso thero… .


Terasanipāto niṭṭhito.


Tatruddānaṃ

Soṇo koḷiviso thero,
ekoyeva mahiddhiko;
Terasamhi nipātamhi,
gāthāyo cettha terasāti.

15
0

Comments