41.4 Dhotakattheraapadāna

“Gaṅgā bhāgīrathī nāma,
himavantā pabhāvitā;
Haṃsavatiyā dvārena,
anusandati tāvade.

Sobhito nāma ārāmo,
gaṅgākūle sumāpito;
Tattha padumuttaro buddho,
vasate lokanāyako.

Tidasehi yathā indo,
manujehi purakkhato;
Nisīdi tattha bhagavā,
asambhītova kesarī.

Nagare haṃsavatiyā,
vasāmi brāhmaṇo ahaṃ;
Chaḷaṅgo nāma nāmena,
evaṃnāmo mahāmuni.

Aṭṭhārasa sissasatā,
parivārenti maṃ tadā;
Tehi sissehi samito,
gaṅgātīraṃ upāgamiṃ.

Tatthaddasāsiṃ samaṇe,
nikkuhe dhotapāpake;
Bhāgīrathiṃ tarantehaṃ,
evaṃ cintesi tāvade.

‘Sāyaṃ pātaṃ tarantāme,
buddhaputtā mahāyasā;
Vihesayanti attānaṃ,
tesaṃ attā vihaññati.

Sadevakassa lokassa,
buddho aggo pavuccati;
Natthi me dakkhiṇe kāraṃ,
gatimaggavisodhanaṃ.

Yannūna buddhaseṭṭhassa,
setuṃ gaṅgāya kāraye;
Kārāpetvā imaṃ kammaṃ,
santarāmi imaṃ bhavaṃ’.

Satasahassaṃ datvāna,
setuṃ kārāpayiṃ ahaṃ;
Saddahanto kataṃ kāraṃ,
vipulaṃ me bhavissati.

Kārāpetvāna taṃ setuṃ,
upesiṃ lokanāyakaṃ;
Sirasi añjaliṃ katvā,
imaṃ vacanamabraviṃ.

‘Satasahassassa vayaṃ,
datvā kārāpito mayā;
Tavatthāya mahāsetu,
paṭiggaṇha mahāmune’.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo me setuṃ akāresi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

15
0

Comments