22.1.9.3 Akkhakaṇḍa

“Upāgataṃ rāja mupehi lakkhaṃ,
Netādisaṃ maṇiratanaṃ tavatthi;
Dhammena jissāma asāhasena,
Jito ca no khippamavākarohi.

Pañcāla-paccuggata-sūrasena,
Macchā ca maddā saha kekakebhi;
Passantu note asaṭhena yuddhaṃ,
Na no sabhāyaṃ na karonti kiñci”.

Te pāvisuṃ akkhamadena mattā,
Rājā kurūnaṃ puṇṇako cāpi yakkho;
Rājā kaliṃ viccinamaggahesi,
Kaṭaṃ aggahī puṇṇako nāma yakkho.

Te tattha jūte ubhaye samāgate,
Raññaṃ sakāse sakhīnañca majjhe;
Ajesi yakkho naravīraseṭṭhaṃ,
Tatthappanādo tumulo babhūva.

“Jayo mahārāja parājayo ca,
Āyūhataṃ aññatarassa hoti;
Janinda jīnosi varaddhanena,
Jito ca me khippamavākarohi”.

“Hatthī gavāssā maṇikuṇḍalā ca,
Yañcāpi mayhaṃ ratanaṃ pathabyā;
Gaṇhāhi kaccāna varaṃ dhanānaṃ,
Ādāya yenicchasi tena gaccha”.

“Hatthī gavāssā maṇikuṇḍalā ca,
Yañcāpi tuyhaṃ ratanaṃ pathabyā;
Tesaṃ varo vidhuro nāma kattā,
So me jito taṃ me avākarohi”.

“Attā ca me so saraṇaṃ gatī ca,
Dīpo ca leṇo ca parāyaṇo ca;
Asantuleyyo mama so dhanena,
Pāṇena me sādiso esa kattā”.

“Ciraṃ vivādo mama tuyhañcassa,
Kāmañca pucchāma tameva gantvā;
Esova no vivaratu etamatthaṃ,
Yaṃ vakkhatī hotu kathā ubhinnaṃ”.

“Addhā hi saccaṃ bhaṇasi,
na ca māṇava sāhasaṃ;
Tameva gantvā pucchāma,
tena tussāmubho janā”.

“Saccaṃ nu devā vidahū kurūnaṃ,
Dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ;
Dāsosi rañño uda vāsi ñāti,
Vidhuroti saṅkhā katamāsi loke”.

“Āmāyadāsāpi bhavanti heke,
Dhanena kītāpi bhavanti dāsā;
Sayampi heke upayanti dāsā,
Bhayā paṇunnāpi bhavanti dāsā.

Ete narānaṃ caturova dāsā,
Addhā hi yonito ahampi jāto;
Bhavo ca rañño abhavo ca rañño,
Dāsāhaṃ devassa parampi gantvā;
Dhammena maṃ māṇava tuyha dajjā”.

“Ayaṃ dutīyo vijayo mamajja,
Puṭṭho hi kattā vivarettha pañhaṃ;
Adhammarūpo vata rājaseṭṭho,
Subhāsitaṃ nānujānāsi mayhaṃ”.

“Evañce no so vivarettha pañhaṃ,
Dāsohamasmi na ca khosmi ñāti;
Gaṇhāhi kaccāna varaṃ dhanānaṃ,
Ādāya yenicchasi tena gaccha”.


Akkhakaṇḍaṃ nāma.

15
0

Comments