12.1 Codanādipucchāvissajjanā

Codanā kimatthāya,
Sāraṇā kissa kāraṇā;
Saṃgho kimatthāya,
Matikammaṃ pana kissa kāraṇā.

Codanā sāraṇatthāya,
Niggahatthāya sāraṇā;
Saṃgho pariggahatthāya,
Matikammaṃ pana pāṭiyekkaṃ.

Mā kho turito abhaṇi,
mā kho caṇḍikato bhaṇi;
Mā kho paṭighaṃ janayi,
sace anuvijjako tuvaṃ.

Mā kho sahasā abhaṇi,
Kathaṃ viggāhikaṃ anatthasaṃhitaṃ;
Sutte vinaye anulome,
Paññatte anulomike.

Anuyogavattaṃ nisāmaya,
Kusalena buddhimatā kataṃ;
Suvuttaṃ sikkhāpadānulomikaṃ,
Gatiṃ na nāsento samparāyikaṃ;
Hitesī anuyuñjassu,
Kālenatthūpasaṃhitaṃ.

Cuditassa ca codakassa ca,
Sahasā vohāraṃ mā padhāresi;
Codako āha āpannoti,
Cuditako āha anāpannoti.

Ubho anukkhipanto,
Paṭiññānusandhitena kāraye;
Paṭiññā lajjīsu katā,
Alajjīsu evaṃ na vijjati;
Bahumpi alajjī bhāseyya,
Vattānusandhitena kāraye.

Alajjī kīdiso hoti,
Paṭiññā yassa na rūhati;
Etañca tāhaṃ pucchāmi,
Kīdiso vuccati alajjī puggalo.

Sañcicca āpattiṃ āpajjati,
Āpattiṃ parigūhati;
Agatigamanañca gacchati,
Ediso vuccati alajjīpuggalo.

Saccaṃ ahampi jānāmi,
Ediso vuccati alajjīpuggalo;
Aññañca tāhaṃ pucchāmi,
Kīdiso vuccati lajjīpuggalo.

Sañcicca āpattiṃ nāpajjati,
Āpattiṃ na parigūhati;
Agatigamanaṃ na gacchati,
Ediso vuccati lajjīpuggalo.

Saccaṃ ahampi jānāmi,
Ediso vuccati lajjīpuggalo;
Aññañca tāhaṃ pucchāmi,
Kīdiso vuccati adhammacodako.

Akālena codeti abhūtena,
Pharusena anatthasaṃhitena;
Dosantaro codeti no mettācitto,
Ediso vuccati adhammacodako.

Saccaṃ ahampi jānāmi,
Ediso vuccati adhammacodako;
Aññañca tāhaṃ pucchāmi,
Kīdiso vuccati dhammacodako.

Kālena codeti bhūtena,
Saṇhena atthasaṃhitena;
Mettācitto codeti no dosantaro,
Ediso vuccati dhammacodako.

Saccaṃ ahampi jānāmi,
Ediso vuccati dhammacodako;
Aññañca tāhaṃ pucchāmi,
Kīdiso vuccati bālacodako.

Pubbāparaṃ na jānāti,
Pubbāparassa akovido;
Anusandhivacanapathaṃ na jānāti,
Anusandhivacanapathassa akovido;
Ediso vuccati bālacodako.

Saccaṃ ahampi jānāmi,
Ediso vuccati bālacodako;
Aññañca tāhaṃ pucchāmi,
Kīdiso vuccati paṇḍitacodako.

Pubbāparampi jānāti,
Pubbāparassa kovido;
Anusandhivacanapathaṃ jānāti,
Anusandhivacanapathassa kovido;
Ediso vuccati paṇḍitacodako.

Saccaṃ ahampi jānāmi,
Ediso vuccati paṇḍitacodako;
Aññañca tāhaṃ pucchāmi,
Codanā kinti vuccati.

Sīlavipattiyā codeti,
atho ācāradiṭṭhiyā;
Ājīvenapi codeti,
codanā tena vuccatīti.


Aparaṃ gāthāsaṅgaṇikaṃ niṭṭhitaṃ.

19
0

Comments