23 Vessabhūbuddhavaṃsa

“Tattheva maṇḍakappamhi,
asamo appaṭipuggalo;
Vessabhū nāma nāmena,
loke uppajji nāyako.

Ādittaṃ vata rāgaggi,
taṇhānaṃ vijitaṃ tadā;
Nāgova bandhanaṃ chetvā,
patto sambodhimuttamaṃ.

Dhammacakkaṃ pavattente,
vessabhūlokanāyake;
Asītikoṭisahassānaṃ,
paṭhamābhisamayo ahu.

Pakkante cārikaṃ raṭṭhe,
lokajeṭṭhe narāsabhe;
Sattatikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Mahādiṭṭhiṃ vinodento,
pāṭiheraṃ karoti so;
Samāgatā naramarū,
dasasahassī sadevake.

Mahāacchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Devā ceva manussā ca,
bujjhare saṭṭhikoṭiyo.

Sannipātā tayo āsuṃ,
vessabhussa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Asītibhikkhusahassānaṃ,
paṭhamo āsi samāgamo;
Sattatibhikkhusahassānaṃ,
dutiyo āsi samāgamo.

Saṭṭhibhikkhusahassānaṃ,
tatiyo āsi samāgamo;
Jarādibhayabhītānaṃ,
orasānaṃ mahesino.

Ahaṃ tena samayena,
sudassano nāma khattiyo;
Nimantetvā mahāvīraṃ,
dānaṃ datvā mahārahaṃ;
Annapānena vatthena,
sasaṃghaṃ jinapūjayiṃ.

Tassa buddhassa asamassa,
cakkaṃ vattitamuttamaṃ;
Sutvāna paṇitaṃ dhammaṃ,
pabbajjamabhirocayiṃ.

Mahādānaṃ pavattetvā,
rattindivamatandito;
Pabbajjaṃ guṇasampannaṃ,
pabbajiṃ jinasantike.

Ācāraguṇasampanno,
vattasīlasamāhito;
Sabbaññutaṃ gavesanto,
ramāmi jinasāsane.

Saddhāpītiṃ upagantvā,
buddhaṃ vandāmi sattharaṃ;
Pīti uppajjati mayhaṃ,
bodhiyāyeva kāraṇā.

Anivattamānasaṃ ñatvā,
sambuddho etadabravi;
‘Ekatiṃse ito kappe,
ayaṃ buddho bhavissati.

Ahu kapilavhayā rammā,
…pe…
hessāma sammukhā imaṃ’.

Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Anomaṃ nāma nagaraṃ,
suppatīto nāma khattiyo;
Mātā yasavatī nāma,
vessabhussa mahesino.

Cha ca vassasahassāni,
Agāraṃ ajjha so vasi;
Ruci suruci rativaḍḍhano,
Tayo pāsādamuttamā.

Anūnatiṃsasahassāni,
nāriyo samalaṅkatā;
Sucittā nāma sā nārī,
suppabuddho nāma atrajo.

Nimitte caturo disvā,
sivikāyābhinikkhami;
Chamāsaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
vessabhūlokanāyako;
Vatti cakkaṃ mahāvīro,
aruṇārāme naruttamo.

Soṇo ca uttaro ceva,
ahesuṃ aggasāvakā;
Upasanto nāmupaṭṭhāko,
vessabhussa mahesino.

Rāmā ceva samālā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāsāloti vuccati.

Sotthiko ceva rambho ca,
ahesuṃ aggupaṭṭhakā;
Gotamī sirimā ceva,
ahesuṃ aggupaṭṭhikā.

Saṭṭhiratanamubbedho,
hemayūpasamūpamo;
Kāyā niccharati rasmi,
rattiṃva pabbate sikhī.

Saṭṭhivassasahassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Dhammaṃ vitthārikaṃ katvā,
vibhajitvā mahājanaṃ;
Dhammanāvaṃ ṭhapetvāna,
nibbuto so sasāvako.

Dassaneyyaṃ sabbajanaṃ,
vihāraṃ iriyāpathaṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Vessabhū jinavaro satthā,
Khemārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Vessabhussa bhagavato vaṃso ekavīsatimo.

18
0

Comments